SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४३० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अहम्मदावादपुरागमार्थ मतो भवद्भिर्हि कृपा विधेया ॥१५६॥ परन्तु सूरीश्वरवर्य ऐच्छत्, श्रीसादडीनामपुरे हि वस्तुम् । अतो न्यषेधीद्वचनं तदीय महम्मदावादपुरं प्रयातुम् ॥१५७॥ तथापि तेषां गुरुभक्तिभाजां, __ श्राद्धोत्तमानां च मुनीश्वराणाम् । अहम्मदावादपुराय नेतुं, विज्ञप्तिरासीद् विनयेन युक्ता ॥१५८॥ अतोऽन्वमंस्तैतदनिच्छयाऽपि, ___ सूरीश्वरस्तद्वचनं तदानीम् । गुरूत्तमस्वीकृतिवाक्यतस्ते, श्रेष्ठीश्वरा भक्तिपरा अतुष्यन् ॥१५९॥ श्रीपादलिप्ताख्यपुरे धनीशा, अदुः समाचारमतित्वरातः । डोलीतिनामाङ्कितयाप्ययान मानायनार्थं गुरुपुङ्गवाय ॥१६०॥ अहम्मदावादपुरे स्ववासे, श्रेष्ठीश्वराणां गमनस्य पश्चात् । शरीरदौर्बल्यमनल्परोगा दाचार्यवर्यस्य तदा समीक्ष्य ॥१६१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy