SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ राजनगरे आगन्तुं सूरीवराणां विज्ञप्तिः । अर्हो विहारो यदि वा न योग्यो, मतं ग्रहीतुं त्विति डॉक्टरस्य । शिष्य-प्रशिष्यादिकसाधुधुर्या, निर्णीतवन्तो गुरुभक्तिनिष्ठाः ॥ १६२॥ ( युग्मम् ) ततश्च दक्षं शिवगंजवितं. पाश्चात्यभैषज्यविधौ प्रवीणम् । घांचीत्युपाह्वं वरडॉक्टरं तं, श्रीसादडीनामपुरे समाह्नन् ॥१६३॥ निरूप्यदेहं गुरुनीतिसूरे रशक्तियुग् व्याधिपरीतमुच्चैः । अवोचतेत्थं वरडॉक्टरोऽसौ, हितार्थमाचार्यवरस्य भक्तः ॥ १६४॥ पादाधिकक्रोशशतेऽतिदूरे, अहम्मदावादपुरे प्रयाणम् । दौर्बल्यबाहुल्यशरीरभाजां, न विद्यते योग्यतमं गुरूणाम् ॥१६५॥ श्रीसादडीनामपुरस्य संघ मुख्या मिलित्वा सममन्त्रयन्त । श्रेष्ठीश्वराः सेजमलाङ्गजन्म श्रीमूलचन्द्रादिकसूरिभक्ताः ॥ १६६ ॥ अस्मादृशश्रावकवासवित्तात्, ४३१ पुरात् सहस्त्राधिकजैनगेहात् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy