________________
४२२
मालिनी
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
अदायि चैतस्य चतुर्थभागो,
जीर्णोद्धृतौ श्रीगिरिनारतीर्थे ॥११५॥
महोत्सवस्याऽस्य शुभे प्रसङ्गे, साधर्मिकाणां बहुसंख्यकानाम् ।
सुभोजनाभिर्नवकारशीभि
रकारि 'भक्तिस्ततपुण्यदात्री ॥ ११६ ॥
समागतश्रावकवर्ग-वर्ण्य
सुश्राविकाणां विविधैः प्रकारैः । प्रभूतसाहाय्य - सुभोज्यदानै
र्व्यधायि सेवासुविधिस्तदानीम् ॥११७॥
श्रीवांकलीग्रामनिवासिसंघ
खीवाणदीग्रामकसंघयोर्वै । कुतोऽपि हेतोः समभूद् विभेदो,
मतप्रभेदः खलु वैरकारणम् ॥११८॥
विजयिविजयनीतिं सूरिराजं सुनीतिं, निखिलनिजगुणौघैर्भूषितं सन्नयज्ञम् । जगति जनमनः स्थक्लेशदोषापहारं,
सुधियमनुभवाढ्यं तौ विदित्वा हि संघौ ॥ ११९॥
सभगुरुभयपक्ष्याः पूज्यमाचार्यवर्यम्, उभयकलिविनाशे पक्षपातेन हीनम् ।
१. ततस्य - विस्तीर्णस्य पुण्यस्य दात्री । २. अगमन् ।