SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ उपधानमाला महोत्सवम् । वंशस्थ: शत्रुंजयाद्रेर्भवतारकस्य, मोक्षैकहेतोश्च सुरैवताद्रेः । कृता हि रम्या रचना वरेण्या, जिनेश्वराणां प्रतिमोत्तमानां शुभाङ्गभूषा बहुमूल्ययुक्ताः । सुभावनावृद्धिकरीर्वरिष्ठा, व्यधापयन् वै हृदयङ्गमाश्च ॥ १११ ॥ भव्यात्मनां भावविवर्धिका सा ॥ ११० ॥ ( युग्मम् ) उपजाति: रम्याः स्वर-ग्राम- सुमूर्च्छनाऽञ्चिताः, श्रुतिप्रिया रागयुता नवा नवाः । पूजा अपठ्यन्त दिने दिने महे, , सुगायकैः सुस्वरकण्ठभूषितैः ॥ ११२ ॥ महोत्सवेऽस्मिन् जनताहृदुत्सवे, श्रीवांकलीग्रामवरेऽतिसुन्दरे । जिनेशबिम्बार्चनदर्शनार्थिनां, 'तदाऽयुतं संमिलितं सुभावतः ॥११३॥ आसन्नसार्धत्रिशतीजनानां, महैः समं फाल्गुनशुक्लपक्षे । त्रयोदशीभद्रतिथावकारि, मालार्पणं सूरिवरादिहस्तैः ॥ ११४ ॥ तपस्विमालार्पणपुण्यकाले, आयः प्रभूतः समभूद् वसूनाम् । १. दश सहस्त्राणि । ४२१
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy