SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४२० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तपस्विसेवाचरणं तथैव, उत्साह आस्तामनुमोदनीयौ ॥१०४॥ तावत् पुनः सूरिवरस्य देहे, शुभेऽभवत् पूर्ववदुग्ररोगः । व्यग्रस्ततः संघवरोऽतिभक्तः, सूरीशरोगोपशमं समैच्छत् ॥१०५॥ कर्तुं चिकित्सां वरवैद्यराजात्, पुरे प्रसिद्ध शिवगंजनाम्नि । घांचीत्युपाढे वरडॉक्टरं तम्, आनाययद् रोगनिदानदक्षम् ॥१०६॥ शनैः शनैस्तस्य भिषग्वरस्य, महौषधीभिश्च वरोपचारैः । आचार्यमुख्यस्य सुनीतिसूरे रल्पार्तियुक्तं समभूत् शरीरम् ॥१०७॥ महोपधानाख्यतपःस्थितानां, सन्मालिकारोपणसन्मुहूर्तम् । श्री फाल्गुनस्योत्तमशुक्लपक्षे, त्रयोदशीपुण्यतिथौ समागात् ॥१०८॥ सुनिश्चिते जाततमे मुहूर्ते, उपाश्रयस्याऽतिशुभे विशाले । रम्ये चतुष्के बहुचित्रयुक्ते, ध्वजा-पताकासमलंकृते च ॥१०९॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy