SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १८७ रणूजपत्तने महोत्सवादि। दीपावलीरात्रिरिव त्रियामा, बभौ तदस्मिन् सुषमां दधाना ॥३१॥ वैतालीयम् - आङ्गीरचना जिनेशितुः, ___ सुषमां दधती कामपि प्रभोः । पश्यतां मनांसि तत्क्षणं, जर्हरीति मदिरेक्षणेव सा ॥३२॥ नगरं वसु-वासराऽवधि, शक्रपुरी-समतां बभार तत् । प्रशशंसुः सर्वसज्जना, __जनता-लोचन-तर्पणं महम् ॥३३॥ चरमे दिवसे महामनाः, सकलं ग्राममबूभुजत्सकः । उत्साही पूर्णचन्द्रकः, कर्मचन्द्र-वरनन्दनः कृती ॥३४॥ वसन्ततिलका - अत्रोत्सवे चरितनायक-पार्श्व आस नन्तेसदः श्रमण-मुक्ति शुभाऽभिधानः । सच्छील-राजविजयोऽधिकसद्गुण-श्री कल्याण-काऽऽदिमुनयो बहवोऽतिधीराः ॥३५॥ वाबूपद-प्रथित इभ्यवरः स पन्ना लालात्मजः सुकृत-कारक-चूनिलालः । पक्षाऽश्व-नन्द-शशि-सम्मित-विक्रमाऽब्दे (१९७२), सुश्रावकः सुपुर-पट्टण-सन्निवासी ॥३६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy