SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मासं स्थितस्तत्र महामना हि, .. कोटापुरीयः स हि पट्टणस्थः । श्रीकर्मचन्द्राऽङ्गज-पूर्णचन्द्रः, पुरं रणूजं व्रजितुं किलैनम् ॥२६॥ विहृत्य तस्मादचिरं रणूजम्, आजग्मिवानत्र समस्तपौराः । महामहेनाऽतितपिष्ठमेनं, प्रावीविशन्नात्मपुराऽन्तरेनम् ( रेऽरम्) ॥२७॥ मनुष्यजन्माऽधिकदुर्लभत्वे, व्याख्यानमोजस्वितरं महीयान् । ददौ चिरं सर्वजनेषु तस्य, प्रभावमत्यन्त पपात(न्तमवाप) तत्र ॥२८॥ इहाऽकरोत् कौटिक-पूर्णचन्द्रः, श्रीकर्मचन्द्रस्य सुतो महेभ्यः । अष्टाह्निकं चारुमहोत्सवं च, प्रभावना-पूजन-संघभक्तीः ॥२९॥ सत्तोरणैश्चित्रित-चित्रवर्णैः, परिस्फुरच्चित्रपटैर्महद्भिः। । ध्वजैश्च सर्वं नगरं प्रकाम मशूशुभत्तत्र महामहेऽसौ ॥३०॥ अचीकरद्वैद्युत-दीप्तिमुग्रां, प्रत्येकरथ्या-प्रतिराजमार्गम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy