SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ चारणपत्तने गमनम्। आचार्यवर्यस्य विशेष-ग्रन्था नासीद्वहिष्कारयितुं सयत्नः ॥२०॥ प्राचीन-ग्रन्थेषु बहिष्कृतेषु, लोकोपकारो भविता विशेषः । प्रख्यातिमायास्यति जैनशास्त्र मित्थं प्रदध्यौ हृदये स्वकीये ॥२१॥ सम्वत्सरे पक्ष-हयाऽङ्कचन्द्रे, (१९७२) तत्पट्टणेऽसौ चरिताऽधिनाथः । न्युवास वर्षादिवसेषु तत्र, ददौ प्रबोधं बहु सज्जनानाम् ॥२२॥ प्रान्ते च तस्मात्सह सर्वशिष्यैः, कृत्वा विहारं परमोत्सवेन । समाययौ चाणर-पत्तनं स, तस्मिंश्च पौराः सकलाः प्रहर्षात् ॥२३॥ बेण्डाऽऽदि-नानाविध-तूर्यनादै रेत्याऽऽगतस्याऽभिमुखं ह्यमुष्य । प्रवेशयामासुरमुं पुराऽन्तः, सुसञ्जितं तोरण-बन्धनाऽऽद्यैः ॥२४॥ (युग्मम्) उद्यापनेऽष्टौ दिवसानि तत्र, महामहः पौरजनैरकारि । अष्टोत्तर-स्नात्रसमर्चनाऽऽदि, बभूव नानाविधधर्मकृत्यम् ॥२५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy