SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १८४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् पन्न्यास-भाग् धर्मविजिच्च तर्हि, वर्षर्तुकाले निवसन् स आसीत् । तत्क्षेत्रवासाऽभिध-पाटकेऽति द्रुह्यन्नमुष्मै बहुधाऽऽत्मशक्त्या ॥१५॥ नैसर्गिकीयं प्रकृतिः खलाना ___ मन्योन्नतिं यन्न हि सासहीति । मनश्च तेषां परितातपीति, विनैव हेतुं स हि चोकुपीति ॥१६॥ श्रीहीरसूरिर्मुनिराजवर्योऽ ___प्येवं स्वगेहीय-महोपसर्गान् । असोढ सर्वान् परिखिद्यमानः, पूर्वं महीयाञ्छमतां दधानः ॥१७॥ अस्याऽपि नेतुश्चरितस्य तद्वत्, दौरात्म्यवद्वन्धुकृतोपसर्गाः । नैके निपेतुः सहितुं नक्या (न शक्या) स्तथापि सौजन्यतयाऽधिसेहे ॥१८॥ चेज्ज्यायसो बुद्धिमतः सुबन्धो ___ (ता कनीयानतिबालिशत्वात् । उत्पातयेदग्रज एव तर्हि, सहेत लोके झुचितं तदेव ॥१९॥ इहाऽसको श्रीकलिकालसर्व ज्ञ-हेमचन्द्रस्य जगद्गुरोहि ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy