________________
१८४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् पन्न्यास-भाग् धर्मविजिच्च तर्हि,
वर्षर्तुकाले निवसन् स आसीत् । तत्क्षेत्रवासाऽभिध-पाटकेऽति
द्रुह्यन्नमुष्मै बहुधाऽऽत्मशक्त्या ॥१५॥ नैसर्गिकीयं प्रकृतिः खलाना
___ मन्योन्नतिं यन्न हि सासहीति । मनश्च तेषां परितातपीति,
विनैव हेतुं स हि चोकुपीति ॥१६॥ श्रीहीरसूरिर्मुनिराजवर्योऽ
___प्येवं स्वगेहीय-महोपसर्गान् । असोढ सर्वान् परिखिद्यमानः,
पूर्वं महीयाञ्छमतां दधानः ॥१७॥ अस्याऽपि नेतुश्चरितस्य तद्वत्,
दौरात्म्यवद्वन्धुकृतोपसर्गाः । नैके निपेतुः सहितुं नक्या (न शक्या)
स्तथापि सौजन्यतयाऽधिसेहे ॥१८॥ चेज्ज्यायसो बुद्धिमतः सुबन्धो
___ (ता कनीयानतिबालिशत्वात् । उत्पातयेदग्रज एव तर्हि,
सहेत लोके झुचितं तदेव ॥१९॥ इहाऽसको श्रीकलिकालसर्व
ज्ञ-हेमचन्द्रस्य जगद्गुरोहि ।