________________
१८८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् निर्मापितं सुरमणीयमुपाश्रयं हि,
श्रीमच्चरित्र-वरनायकपाणिकझैः । कृत्वा महोत्सवमलं वसुवासरीयं
प्राचिख्यपच्छुभदिने विपुलव्ययेन ॥३७॥(युग्मम्) वर्षेऽत्र नैक-नगरेषु बभूव नाना
. सद्धर्मकार्यमनघस्य गुरोरमुष्य । श्रेयस्करेण वरपाणि-सरोरुहेण,
न्यायोपलब्ध-सुधनाऽतिशय-व्ययेन ॥३८॥ उपजातिः - ततो रणूजाद्विहरन्नदभ्र-तेजा महौजा मुनिराजवर्यः । समाययौ पत्तननामधेयं, पुरं पुनर्दुर्मति-मेघ-वातः ॥३९॥ सम्मानितस्तत्र विशेषमेष,
सुश्रावकाऽऽरब्ध-महोत्सवेन । पुरं सशिष्यः प्रविवेश तत्र,
झवेरिवाडास्थ उपाश्रयेऽस्थात् ॥४०॥ समागमेनाऽस्य पुरीजनाना
___ मुत्साहशक्तिः समवधीच्च । मेघाऽऽगमेनेव शिखण्डिनां हि,
व्याख्यान-पीयूषममुष्य नित्यम् ॥४१॥ स्त्रियः पुमांसश्च समेत्य सर्वे,
निपीय कामं परितृप्तिमापुः । धर्मे च जैने द्रढिमानमेते,
सौवे सुचित्ते बिभराम्बभूवुः ॥४२॥