SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४८१ सूरीश्वराणां शिष्यानां राजनगरे चातुर्मास स्थिति । उपसंहारः । कीर्तिं सूरिपतेस्तनोतु बहुलां वाञ्छाम इत्थं वयम् ॥४२०॥ शार्दूलविक्रीडितम् - तीर्थोद्धारकृदागमज्ञसुगुरु श्रीनीतिसूरीश्वरभक्त्येकप्रवणात्मना च विदुषा . तच्छिष्यरत्नेन वै। श्रीसंपद्विजयाभिधेन गणिना पंन्यासवर्येण यद्, गूर्जरवाग्ग्रथितं गुरोः सुचरितं भव्यात्मबोधेच्छया ॥४२१॥ उपजातिः - तदीयसंप्रेरणया तदेतत्, सूरेश्चरित्रं परमं पवित्रम् । गीर्वाणवाण्यां रचितं विशुद्धैः, पदैविचित्रैः परिभूषितं च ॥४२२॥ (युग्मम्) शार्दूलविक्रीडितम् - काव्य-व्याकरणाख्यशास्त्रविषये ___ दत्त्वा परीक्षां मुदा, आचार्येत्यतुलं पदं ह्यधिगतं काशीस्थविद्यालये । पुत्रश्रीशिवशङ्करेण कविना ___मोरारजीशास्त्रिणः,
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy