________________
४८१
सूरीश्वराणां शिष्यानां राजनगरे चातुर्मास स्थिति । उपसंहारः । कीर्तिं सूरिपतेस्तनोतु बहुलां
वाञ्छाम इत्थं वयम् ॥४२०॥ शार्दूलविक्रीडितम् - तीर्थोद्धारकृदागमज्ञसुगुरु
श्रीनीतिसूरीश्वरभक्त्येकप्रवणात्मना च विदुषा .
तच्छिष्यरत्नेन वै। श्रीसंपद्विजयाभिधेन गणिना
पंन्यासवर्येण यद्, गूर्जरवाग्ग्रथितं गुरोः सुचरितं
भव्यात्मबोधेच्छया ॥४२१॥ उपजातिः - तदीयसंप्रेरणया तदेतत्,
सूरेश्चरित्रं परमं पवित्रम् । गीर्वाणवाण्यां रचितं विशुद्धैः,
पदैविचित्रैः परिभूषितं च ॥४२२॥ (युग्मम्) शार्दूलविक्रीडितम् -
काव्य-व्याकरणाख्यशास्त्रविषये
___ दत्त्वा परीक्षां मुदा, आचार्येत्यतुलं पदं ह्यधिगतं
काशीस्थविद्यालये । पुत्रश्रीशिवशङ्करेण कविना ___मोरारजीशास्त्रिणः,