________________
१४८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी - तिलकविजयसाधुः श्रावणे मासि तस्मि
न्नुपवसनमकार्षीन्मासमेकं महात्मा । तदितर-मुनिवर्गा अप्यनेकोपवासा
नकृषत बहुरेवं तत्र जाता तपस्या ॥८२०॥ तदधिक-महिमाऽर्थं वासराण्यष्ट याव
___दकुरुत रमणीयं सूत्सवं पौर-संघः । प्रतिदिन-जिन-पूजा नैकधाऽत्यन्तरम्या,
सकल-सुजन-चित्ताऽसीम-मोद-प्रदात्री ॥८२१॥ वसन्ततिलका - पावापुरीय-रचना कमनीयरूपाऽ
रीरच्यताऽखिल-सुदर्शक-चित्तदृश्या । स्तुत्या सतामतितरां नवकारसीह,
नैका कृता पुरजनैर्विवधप्रकारा ॥८२२॥ शार्दूलविक्रीडितम् - शान्तिस्नात्रसमर्चनं भगवतोऽबोभोच्च चारूत्सवैः, नानादेह-कृताऽघ-राशिदहनं विजौघ-विच्छेदकम् । सर्वाऽभीष्ट-फलप्रदं जनिमतां स्वर्गाऽपवर्गप्रदं, सानन्दं निरुपद्रवं गुरुवराऽसीमाऽनुकम्पोदयात् ॥८२३॥ श्रीमद्देव-दयाऽऽख्य-दानविजय-श्रीहर्ष-भक्तीनमून्, पञ्चाऽपि प्रगुणान् विशेष-विदुषः प्राऽधीत-नैकाऽऽगमान् । ग्रामेऽस्मिन् मुनिराऽसौ भगवतीसूत्रीय-योगोद्वहान्, चक्रे प्राज्ञतमः समस्तजनता-पोपूज्यमानोऽनिशम् ॥८२४