________________
१४७
योगोद्वहनसंबंध्युपदेशः। कुर्वन्ति ये ते नियतं भवन्ति,
सज्ज्ञानवन्तः क्षिति-कीर्तिमन्तः । विशुद्ध-चित्ताः क्रमशः किलैवं,
भूत्वा लभन्ते पदमव्ययं हि ॥८१४॥ (युग्मम् ) योगं विधायैव भवन्ति तानि,
सूत्राणि संश्रावयितुं किलार्हाः । इत्येव शास्त्राणि समादिशन्ति,
जैनानि सर्वाणि मुनीनशेषान् ॥८१५॥ अनिर्जिताऽशेष-हृषीकका ये,
क्रमेण लोके शिथिलीभवन्तः । विनाऽपि योगोद्वहनं कियन्त
स्तद्वाचयन्ति श्रमणा इदानीम् ॥८१६॥ कुबुद्धयस्ते जिनशास्त्र-मर्या
दोत्थापनान्नारक-यातना हि । भोक्ष्यन्त एवाऽत्र कदापि केऽपि,
न संशयीरन् परमाऽऽर्हतास्ते ॥८१७॥ श्रामण्य-शैथिल्यमियति वृद्धि,
यथा यथा सम्प्रति साधुमध्ये । । तथा तथा वीर-विभूदितोऽय
मनाद्यविच्छिन्न-विशुद्ध-धर्मः ॥८१८॥ लोलुप्यतेऽतो जगदेकधर्म
त्राता चरित्राऽधिपतिः सुधर्मा । संवेगि-शैथिल्य-निराचिकीर्षु
स्तदर्थमासीद्यतमान एषः ॥८१९॥ (युग्मम् )