SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १४६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सर्वाऽघौघ-विघातकं भगवतीसूत्रं पवित्रं महद्, विस्पष्टं समशुश्रुवत् सुविदुषामग्रेसरस्तारकः ॥८०८॥ इन्द्रवज्रा - तच्छ्रोतुमुत्कीभवतां सभायां, स्त्रीपुंसकानां समुपस्थितिश्च । आसीदगण्या प्रतिवासरीया, सद्भक्तिरागात्परमार्हतानाम् ॥८०९॥ सर्वेश्च पादोन-शतप्रमाणैः, __सत्साधु-साध्वीभिरुदारचेताः । तत्सौत्रिकाऽऽराधनरूपयोगं प्राचीकरत्सम्यगशेषमेषः ॥८१०॥ यत्सूत्रयोगोद्वहनं यतीन्द्रः, कुर्वन्त आसन् विधिवच्च जैनाः । तदेव सूत्रं सुगुरोश्च तस्याऽ __भ्यासे समध्यैषत पूर्वकाले ॥८११॥ पुरातनी पद्धतिरित्थमासीत्, परन्त्विदानी, कलिकालदोषात् । व्यच्छित्त रीतिः पठनस्य लोके, प्रकृर्वते केवल-योगमात्रम् ॥८१२॥ योगोद्वहोऽयं ध्रुवमस्ति जन्तो आनाऽवरोधाऽखिल-कर्म-नाशे । हेतुस्तदेतस्य यथावदारा धनं विशुद्धया करण-त्रयस्य ॥८१३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy