________________
१४६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सर्वाऽघौघ-विघातकं भगवतीसूत्रं पवित्रं महद्, विस्पष्टं समशुश्रुवत् सुविदुषामग्रेसरस्तारकः ॥८०८॥ इन्द्रवज्रा - तच्छ्रोतुमुत्कीभवतां सभायां,
स्त्रीपुंसकानां समुपस्थितिश्च । आसीदगण्या प्रतिवासरीया,
सद्भक्तिरागात्परमार्हतानाम् ॥८०९॥ सर्वेश्च पादोन-शतप्रमाणैः,
__सत्साधु-साध्वीभिरुदारचेताः । तत्सौत्रिकाऽऽराधनरूपयोगं
प्राचीकरत्सम्यगशेषमेषः ॥८१०॥ यत्सूत्रयोगोद्वहनं यतीन्द्रः,
कुर्वन्त आसन् विधिवच्च जैनाः । तदेव सूत्रं सुगुरोश्च तस्याऽ
__भ्यासे समध्यैषत पूर्वकाले ॥८११॥ पुरातनी पद्धतिरित्थमासीत्,
परन्त्विदानी, कलिकालदोषात् । व्यच्छित्त रीतिः पठनस्य लोके,
प्रकृर्वते केवल-योगमात्रम् ॥८१२॥ योगोद्वहोऽयं ध्रुवमस्ति जन्तो
आनाऽवरोधाऽखिल-कर्म-नाशे । हेतुस्तदेतस्य यथावदारा
धनं विशुद्धया करण-त्रयस्य ॥८१३॥