SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ बृहद्योगकरणाय कनकसूरीवराणां शिष्यारागता गुरुवर्याणाममन्तिके। १४५ पन्न्यासवृन्द-मुकुटायित-नीतिनामा, नेता किलाऽस्य चरितस्य महाप्रभावः । धर्मोपदेशममृतं परिषद्यमन्दं, संवृष्य सर्वजनतामतृपन्नितान्तम् ॥८०३॥ तत्रत्य-संघ-बहुलाऽऽग्रहतः किलैष, नन्दाऽङ्ग-रन्ध्र-शशि-सम्मित-विक्रमाऽब्दे (१९६९)। मासानुवास चतुरः शर-राम-संख्यैः, पन्न्यास-भावविजय-स्वगुरु-प्रमुख्यैः ॥८०४॥ श्रीबुद्धिसागर-मुनीश्वर-सूरि-शिष्य ___ सूरिः समैदजितसागर-नामधेयः । आराधितुं च वरयोगममुष्य पार्थे , सार्धं त्रिभिर्मुनिवरैरनधै स्तपिष्ठैः ॥८०५॥ मालिनी - जितविजय-मुनेः सच्छिष्य आगात् सुविद्वान्, कनकविजयसूरिः श्रीमदाचार्यवर्यः । सममिह मुनिनैकेनाऽतिशान्ताऽऽत्मनैत च्चरितपतिसमीपे योग-संसाधनाय ॥८०६॥ गीतिः - पन्न्यास-श्रीप्रताप-विजय-शिष्य-मुनि-देव-बुद्धिविजयौ । समनुष्ठातुं योगं, तावुपतस्थाते बुद्धिवरिष्ठौ ॥८०७॥ शार्दूलविक्रीडितम् - इत्थं सन्मुनिमण्डलीपरिवृतः श्रीमानसौ सद्गुरुर्व्याख्याने घन-गर्जित-प्रजयिना नादेन गोष्ठ्यां मुदा ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy