________________
बृहद्योगकरणाय कनकसूरीवराणां शिष्यारागता गुरुवर्याणाममन्तिके। १४५ पन्न्यासवृन्द-मुकुटायित-नीतिनामा,
नेता किलाऽस्य चरितस्य महाप्रभावः । धर्मोपदेशममृतं परिषद्यमन्दं,
संवृष्य सर्वजनतामतृपन्नितान्तम् ॥८०३॥ तत्रत्य-संघ-बहुलाऽऽग्रहतः किलैष,
नन्दाऽङ्ग-रन्ध्र-शशि-सम्मित-विक्रमाऽब्दे (१९६९)। मासानुवास चतुरः शर-राम-संख्यैः,
पन्न्यास-भावविजय-स्वगुरु-प्रमुख्यैः ॥८०४॥ श्रीबुद्धिसागर-मुनीश्वर-सूरि-शिष्य
___ सूरिः समैदजितसागर-नामधेयः । आराधितुं च वरयोगममुष्य पार्थे ,
सार्धं त्रिभिर्मुनिवरैरनधै स्तपिष्ठैः ॥८०५॥ मालिनी - जितविजय-मुनेः सच्छिष्य आगात् सुविद्वान्,
कनकविजयसूरिः श्रीमदाचार्यवर्यः । सममिह मुनिनैकेनाऽतिशान्ताऽऽत्मनैत
च्चरितपतिसमीपे योग-संसाधनाय ॥८०६॥ गीतिः - पन्न्यास-श्रीप्रताप-विजय-शिष्य-मुनि-देव-बुद्धिविजयौ । समनुष्ठातुं योगं, तावुपतस्थाते बुद्धिवरिष्ठौ ॥८०७॥ शार्दूलविक्रीडितम् - इत्थं सन्मुनिमण्डलीपरिवृतः श्रीमानसौ सद्गुरुर्व्याख्याने घन-गर्जित-प्रजयिना नादेन गोष्ठ्यां मुदा ।