SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् । इत्यादि-नाना-शुभकार्यमेष, विधाय लोकान् प्रतिबोध्य भव्यान् । प्रस्थाय तस्मात् सह भूरिशिष्यै राजग्मिवान् माण्डलपत्तनं सः ॥७९८॥ पौरा अशेषा विपुलोत्सवेन, समेत्य तस्याऽभिमुखं सहर्षाः । आनिन्यिरे स्वं पुरमादरेण, प्रादायि तेनाऽपि च देशनाऽत्र ॥७९९॥ ततश्चलित्वा जगतीं पुनानः, शकेश्वरं तीर्थमुपेत्य धीमान् । तत्रत्य-यात्रां विधिवद्विधाय, तद्राधनाऽऽद्यं पुरमायताऽसौ ॥८००॥ वसन्ततिलका - आडम्बरेण महता पुरवासिलोका, भेरी-मृदङ्ग-वरकाहल-बेण्डकाऽऽद्यैः । व्योमाऽश्नुवान-रवणैरखिलैः सुवाद्यै रभ्यागतां सुजनतां बधिरामशेषाम् ॥८०१॥ कुर्वद्भि-रद्भुत-विशाल-तनु-श्रियाऽऽढ्य चन्द्राऽऽनना-मधुर-सुस्वर-गायनैश्च । श्राद्धोत्करैर्जयजयाऽऽखमुच्चरद्भिः, प्रावेशयन् गुरुवरं स्वपुरं सुशोभम् ॥८०२॥ (युग्मम्)
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy