________________
१४४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् । इत्यादि-नाना-शुभकार्यमेष,
विधाय लोकान् प्रतिबोध्य भव्यान् । प्रस्थाय तस्मात् सह भूरिशिष्यै
राजग्मिवान् माण्डलपत्तनं सः ॥७९८॥ पौरा अशेषा विपुलोत्सवेन,
समेत्य तस्याऽभिमुखं सहर्षाः । आनिन्यिरे स्वं पुरमादरेण,
प्रादायि तेनाऽपि च देशनाऽत्र ॥७९९॥ ततश्चलित्वा जगतीं पुनानः,
शकेश्वरं तीर्थमुपेत्य धीमान् । तत्रत्य-यात्रां विधिवद्विधाय,
तद्राधनाऽऽद्यं पुरमायताऽसौ ॥८००॥ वसन्ततिलका - आडम्बरेण महता पुरवासिलोका,
भेरी-मृदङ्ग-वरकाहल-बेण्डकाऽऽद्यैः । व्योमाऽश्नुवान-रवणैरखिलैः सुवाद्यै
रभ्यागतां सुजनतां बधिरामशेषाम् ॥८०१॥ कुर्वद्भि-रद्भुत-विशाल-तनु-श्रियाऽऽढ्य
चन्द्राऽऽनना-मधुर-सुस्वर-गायनैश्च । श्राद्धोत्करैर्जयजयाऽऽखमुच्चरद्भिः, प्रावेशयन् गुरुवरं स्वपुरं सुशोभम् ॥८०२॥
(युग्मम्)