SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४५० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुवनविजयनामसन्मुनीन्द्रः, सच्छीलं मुनिपञ्चकं तथैवम् ॥२६१॥ प्रतिपदि सुतिथौ दले च कृष्णो, पौषाख्ये वरमासके यमीन्द्राः । अदबदवरतीर्थवित्तयात्रां, कृत्वाऽगुस्तत एकलिङ्गवासे ॥२६२॥ उपजातिः - सायं च सूरीशशरीरमुग्र रोगाभिभूतं समभूत् क्रमेण । वृत्तान्तमेतत् सकलं ततस्तैः, संप्रापि शीघ्रमुदयादिपुर्याम् ॥२६३॥ मालिनी - उदयपुरनिवासिश्रावकाग्रेसरास्ते, सह वरभिषगिन्द्र-प्रष्ठसड्डॉक्टराभ्याम् । अपि च सहचराभ्यां दक्षकम्पौण्डराभ्यां, प्रवरगुरुसमीपे तत्र तूर्णं समागुः ॥२६४॥ उपजातिः - सर्वे मिताः षोडशसंख्यया ते, त्वरावता मॉटरवाहनेन । रात्रौ समागुर्गुरुभक्तियुक्ता, आचार्यवर्यस्य समीपमुत्काः ॥२६५॥ वैद्यप्रवेकः स च डॉक्टरेन्द्रो, निदानकार्ये निपुणावुभौ तौ ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy