SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४५१ एकलींगपुरे व्याधेरुग्रता । अस्वास्थ्यपीडां बहुसूक्ष्मरीत्या, ___ न्यरूपयेतां गुरुदेहजन्याम् ॥२६६॥ निशि निषिद्धो जिनधर्मभाजां, चतुर्विधाहार उरूग्रदोषः । पेयौषधिं दातुमतो ह्यशक्ता, इंजक्शनादेरुपचारमाधुः ॥२६७॥ बाह्योपचारस्य तु संविधानं, कृत्वा स्थितिं ते घटिकाश्चतस्रः । किञ्चित्तनुत्वं गुरुदेहरोगे, ज्ञात्वा समागुरुदयादिपुर्याम् ॥२६८॥ श्रीपौषमासाऽसितपक्षकस्य, रात्रौ द्वितीयाख्यतिथौ पुनश्च । सूरेः शरीरं समभूत्तदानी मसाध्यरोगैकनिदानचिह्नम् ॥२६९॥ सर्वे मुनीन्द्रा गुरुवर्यापार्श्वे, तदोपविष्टा बहुशोकमग्नाः । सूरीशभक्तो मरुधन्ववासी, स कालुलालाख्यो वणिग्वरश्च ॥२७०॥ किन्तु न्यगादीद् गुरुनीतिसूरि रिमान् समुद्दिश्य मुनीश्वरादीन् । जागार्मि संप्रत्यहमेक एव, यूयं शयीध्वं सकलाः श्रमार्ताः ॥२७१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy