________________
४५१
एकलींगपुरे व्याधेरुग्रता ।
अस्वास्थ्यपीडां बहुसूक्ष्मरीत्या,
___ न्यरूपयेतां गुरुदेहजन्याम् ॥२६६॥ निशि निषिद्धो जिनधर्मभाजां,
चतुर्विधाहार उरूग्रदोषः । पेयौषधिं दातुमतो ह्यशक्ता,
इंजक्शनादेरुपचारमाधुः ॥२६७॥ बाह्योपचारस्य तु संविधानं,
कृत्वा स्थितिं ते घटिकाश्चतस्रः । किञ्चित्तनुत्वं गुरुदेहरोगे,
ज्ञात्वा समागुरुदयादिपुर्याम् ॥२६८॥ श्रीपौषमासाऽसितपक्षकस्य,
रात्रौ द्वितीयाख्यतिथौ पुनश्च । सूरेः शरीरं समभूत्तदानी
मसाध्यरोगैकनिदानचिह्नम् ॥२६९॥ सर्वे मुनीन्द्रा गुरुवर्यापार्श्वे,
तदोपविष्टा बहुशोकमग्नाः । सूरीशभक्तो मरुधन्ववासी,
स कालुलालाख्यो वणिग्वरश्च ॥२७०॥ किन्तु न्यगादीद् गुरुनीतिसूरि
रिमान् समुद्दिश्य मुनीश्वरादीन् । जागार्मि संप्रत्यहमेक एव,
यूयं शयीध्वं सकलाः श्रमार्ताः ॥२७१॥