SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ४५२ . आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् निद्रा समागच्छति नैव मां च; - ततोऽहमर्हच्चरणाम्बुजेषु । मनोऽवधार्याऽतिदृढं स्वकीयं, ध्यानं करोम्यात्महिताय धर्म्यम् ॥२७२॥ अशायि तैः साधुवरैस्तदानी माचार्यदेवेशसमाज्ञया वै। द्विवादनाऽनन्तरमेव रात्रौ, शिष्यं समाह्वत्स मनोहराह्वम् ॥२७३॥ कुण्डी समानाय्य तदा ही तेन, कृत्वा गुरुः प्रस्त्रवणं स्वयं वै । निशय्य पश्चान्निजसंस्तरेऽसौ, ___ ध्याने निमग्नश्च जिनेश्वरस्य ॥२७४॥ सर्वैर्विनिद्रैर्गुरुनीतिदेहे, व्याधिः प्रपूर्णः समबुध्यतोग्रः । ततः समाहूयत वैद्यराज स्तत्रत्य आतङ्कनिरूपणार्थम् ॥२७५॥ परीक्ष्य सूरीश्वरदेहरोग मवोचदेवं बत वैद्यराजः । क्षीणायुषो लक्षणमीक्ष्यतेऽतः, संश्रावणीयाः खलु धर्म्यशब्दाः ॥२७६॥ समीपमासीद् वरपण्डिताग्र्यः, सुपाठको यो मुनिवर्यकाणाम् । नाडीपरीक्षाकुशलं तमेनं, तेऽबोधयन् सूरीनिरूपणार्थम् ॥२७७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy