________________
शिष्यैः निर्यामणा ।
निरूप्य नाडीं गुरुवर्यदेहे, न्यगादि तेनाऽपि सुकोविदेन ।
अतीव मन्दाऽस्ति शरीरनाडी,
निवेदिका चान्तिमलक्षणानाम् ॥ २७८ ॥
सर्वे मुनीन्द्रा बहुशोकमग्ना,
आसँस्तदाऽऽचार्यवरैकभक्ताः ।
अश्रावयन् पूतनमस्कृतीश्च,
4.
तथा पयन्ना 'दिसुपाठमुख्यान् ॥ २७९॥
पश्चाच्चतुर्वादनकस्य रात्रेः, प्रतिक्रमं चेतनशुद्धिहेतुम् ।
विज्ञा मुनीन्द्राः प्रविधातुकामा
स्तत्रोपविष्टा नियमैकनिष्ठाः ॥ २८० ॥
प्रतिक्रमं नित्यविधि विधाय, सूरीन्द्रवर्यस्य समीपमेते ।
उपाविशंस्तीर्थकरोपदिष्टान्,
निशामयन्तो भवदारशब्दान् ॥२८१॥
आचार्यराजा अरिहंतदेव
ध्यानैकलीना हि तदा समासन् ।
श्रीवीर वीरेति पुनः पुनस्ते,
उच्चारयन्तः शुभभावनाढ्याः ॥२८२॥
आयुष्यकर्मावलिपूर्णतायां,
सूरीश्वरोऽसौ सुसमाधिनिष्ठः ।
औदारिकं देहमिमं विहाय,
निर्वाणभावं समवापदुच्चैः ॥ २८३ ॥
४५३