________________
४५४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - ‘अष्ट-ग्रह-ग्रह-शशाङ्कमिते सुवर्षे (१९९८),
श्रीविक्रमार्कनृपतीन्द्रवराद् गते हि । मासोत्तमे हिममये शुभपौषमासे,
आत्मस्थितिस्थिरकरे स्थिरवासरे च ॥२८४॥ लग्ने तुलाधरगृहे रविपुष्ययोगे,
मार्तण्डमण्डलविभूषितचापगेहे । कर्कस्थिते हिमकरे निजगेहरूपे,
भूमीसुते स्थितवति स्वगृहे 'सुमेषे ॥२८५॥ सोमात्मजे "भृगुसुते मकरस्थिते च,
मेषस्थिते "रविसुते ललनाख्यभावे । 'तत्सिंहिकासुतविभूषितसिंहराशी,
कुम्भस्थिते शिखिनि मित्रगृहे त्रिकोणे ॥२८६॥ १'युग्मं गते सुरगुरौ च सुपुण्यकाले,
सूर्योदयात् प्रविगतासु तदा वरासु । पञ्चाशदिष्टघटिकासु च षड्युतासु,
सूरीश्वरः प्रविगतो वरदेवलोकम् ॥२८७॥
१. शनैश्चरदिने । २. धनराशौ । ३. चन्द्रे । ४. मङ्गले । ५. मेषराशौ । ६. बुधे । ७. शुक्रे । ८. शनैश्चरे । ९. सिंहिकासुतो राहुः । १०. केतौ । ११. मिथुनराशिम् ।