________________
चित्तोsप्रतिष्ठा हेतु गुरुवराणां समाधिं निबघ्नोति सकलसंघ । परन्तु सूरीश्वरपुङ्गवोऽसौ,
दौर्बल्ययुक्तोऽपि सशक्तचेताः । प्राचीनतीर्थे हि समुत्सुकोऽभूत्,
कर्तुं प्रतिष्ठां स्वकराम्बुजाभ्याम् ॥२५६॥
ततोऽब्रवीत् श्रेष्ठिवरं सुवाचा,
युष्माकमुक्तं गुरुभक्तिपूर्णम् ।
अनुप्रतिष्ठाकरणं तु भावि,
स्थलेऽस्मदीयं गमनं परत्र ॥ २५७॥
चित्तोडदुर्गस्थितमन्दिराणां,
औपच्छन्दसकम्
पूतप्रतिष्ठाकरणार्थमस्मात् ।
श्रीपौषमासस्य सुपूर्णिमायां,
प्राज्ञो व्यहार्षीद् गुरुनीतिसूरिः ॥२५८॥
आचार्यराजैरुदयादिपुर्या,
यदा विहारः प्रकृतः सशिष्यैः ।
तदा च तेषां सविधे समासन्,
मुनीन्द्रवर्या नव शुद्धशीलाः ॥ २५९ ॥
मनहरविजयो मुनीन्द्रमान्यः,
पन्न्यासाख्यपदाऽतिभूषितात्मा ।
विजयपदवृतो गणिप्रकाण्डः,
पन्यासो मुनिसंपदाह्वविज्ञः ॥ २६०॥
मुनिरविविजयो व्रती गुरूणां,
सेवायां स सदा निबद्धचेताः ।
४४९