________________
४४८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: - दृष्ट्वा च सूरीश्वरवर्यतन्वा
स्तदातनी शोच्यतमामवस्थाम् । श्रेष्ठीश्वरः प्रार्थयतैष सूरी
नहम्मदावादपुरागमार्थम् ॥२५१॥ चित्तोडदुर्गे च जिनेशबिम्ब
वरप्रतिष्ठाकरणाय पूज्य !। विधेविधाने प्रवरः प्रवीणः,
सदागमज्ञः श्रुततत्त्ववेत्ता ॥२५२॥ श्रीमानुपाध्यायपदातिवित्तो,
धीमान् दयायुग् विजयान्तनामा । मुनीन्द्रमान्याः समुदायिनश्च,
समागमिष्यन्ति मुनिप्रकाण्डाः ॥२५३॥ तथा प्रतिष्ठाप्रवरप्रसङ्गे,
चित्तोडदुर्गाभिधरम्यतीर्थे । वयं गमिष्याम उदात्तभावा,
गुरोरनुज्ञां समवाप्य सर्वे ॥२५४॥ आदेशतुल्यं भवतां गुरूणां,
चैत्यप्रतिष्ठाविधिपुण्यकार्यम् । समापयिष्याम उरूच्चभक्त्या, चिन्ता न कार्या गुरुदेव ! काचित् ॥२५५॥
(पञ्चभिः कुलकम्)
गा
,