SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४४८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: - दृष्ट्वा च सूरीश्वरवर्यतन्वा स्तदातनी शोच्यतमामवस्थाम् । श्रेष्ठीश्वरः प्रार्थयतैष सूरी नहम्मदावादपुरागमार्थम् ॥२५१॥ चित्तोडदुर्गे च जिनेशबिम्ब वरप्रतिष्ठाकरणाय पूज्य !। विधेविधाने प्रवरः प्रवीणः, सदागमज्ञः श्रुततत्त्ववेत्ता ॥२५२॥ श्रीमानुपाध्यायपदातिवित्तो, धीमान् दयायुग् विजयान्तनामा । मुनीन्द्रमान्याः समुदायिनश्च, समागमिष्यन्ति मुनिप्रकाण्डाः ॥२५३॥ तथा प्रतिष्ठाप्रवरप्रसङ्गे, चित्तोडदुर्गाभिधरम्यतीर्थे । वयं गमिष्याम उदात्तभावा, गुरोरनुज्ञां समवाप्य सर्वे ॥२५४॥ आदेशतुल्यं भवतां गुरूणां, चैत्यप्रतिष्ठाविधिपुण्यकार्यम् । समापयिष्याम उरूच्चभक्त्या, चिन्ता न कार्या गुरुदेव ! काचित् ॥२५५॥ (पञ्चभिः कुलकम्) गा ,
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy