SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४४७ चरित्रनेतुः उदयपूर आगमनम् । अधिकामयत्वम् । उपजातिः - विहारजन्याऽतिपरिश्रमेण, सूरीश्वराणां तु तनुः सुतन्वी । अशक्तिबाहुल्ययुताऽतिजीर्णा, तदा समासीच्च रुजाप्रपूर्णा ॥२४६॥ ततो हि तत्रत्यचिकित्सकेन्द्र - स्तथा प्रसिद्धोत्तमडॉक्टराग्र्यैः शीघ्रं समारभ्यत सूपचारो, वरौषधीभिश्च यमीन्द्रदेहे ॥२४७॥ परं न जातं तु यदाऽऽनुकूल्यं, तदा समाहूयत वैद्यराजः । चित्तोडदुर्गीययतीन्द्रवर्यः, श्रीबालचन्द्राऽभिधया प्रसिद्धः ॥२४८॥ तस्यौषधं सूरिवगैर्गृहीतं मष्टौ दिनानि विधिना हि यावत् । अहम्मदावादपुराच्च तत्र, तावत्समागाद् वरसूरिभक्तः ॥२४९॥ मालिनी - गुरुवरपदरक्तः सूतरीयेत्युपाह्वो, धनिकमगनलालस्यात्मजो भोगिलालः । परमगुरुवराणां दैहिकी तां स्थितिं वै, किल सनिजकुटुम्बो द्रष्टुमत्युच्चभक्त्या ॥२५०॥ (युग्मम्)
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy