________________
४४६
मालिनी
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
कृत्वा च यात्रां परिवारयुक्ता
स्तीर्थोत्तमस्याsस्य यमीन्द्रमुख्याः । प्रत्यागमन् शिष्यवरिष्ठजुष्टाः,
श्रीसादडीनामपुरं पुनस्ते ॥ २४९ ॥
श्रीमार्गशीर्षाख्यवरेण्यमासे,
शुक्ले च पक्षे तिथिपञ्चमी या । विहृत्य तस्यां वरसूरिराजा,
रावान्तघाणेऽथ पुरे समागुः ॥२४२॥
मार्गाख्यमासस्थितशुक्लपक्षी
यैकादशी मौनपदाश्रिता या ।
स्थित्वा स तावत्समयं पुरेऽत्र,
-
ततो विहारं कृतवान् यमीन्द्रः ॥२४३॥
कृत्वा मुछालाख्यमहादिवीर
सुतीर्थयात्रां किल सूरिराज: । उत्तीर्य पश्चाद् नहरेतिनाम्नीं,
श्रीकेलवाडापुरवित्तकुल्याम् ॥२४४॥
उदयपुरमगुस्ते मार्गशीर्षाख्यमासप्रवरबहुलपक्षे पञ्चमीसत्तिथौ वै ।
अकृत मुदितसंघो बेण्डवाद्यैस्तदोच्चैः,
समहमतुलहर्षं पूः प्रवेशं गुरूणाम् ॥२४५॥ ( युग्मम् )