SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ चित्तोडदुर्ग जिर्णोद्धृत जिनालयानां प्रतिष्ठामुहूर्त प्रदानहेतु विज्ञप्तिः । ४४५ अस्मिँश्च काले विबुधः समायात्, श्रीसादडीनामपुरे वरेण्ये | मौहूर्तिको जोधपुरीयवित्त मालिनी अप्रक्षुरेतद्विषये तमेते, उपजाति: पञ्चाङ्गकृद् विज्ञवरो गरीयान् ॥२३६॥ - श्रीसूरिराजैर्गदितं यदस्ति, न्यगादि तेनाऽपि मुहूर्तमुच्चैः । तथा वरो जोधपुरीयविज्ञः, सल्लग्नसंदर्शककुण्डलीं च । कृत्वा सुनिश्चित्य मुहूर्तमेतद्, - तदेव सम्यक् शुभयोगजुष्टम् ॥२३७॥ आचार्यवर्योक्तमवोचदुच्चम् ॥२३८॥ उदयपुरनिवासिश्रावकाग्रेसरा वै, निजनगरमथो ते संघमामेल्य गत्वा । गुरुगदितमुहूर्तं श्रावयित्वा च सर्वान्, व्यदधत बहुयत्नं कर्तुमुच्चैः प्रतिष्ठाम् ॥२३९॥ समाप्य वर्षर्तुनिवासकार्य माचार्यवर्याः सह शिष्यरत्नैः । विहृत्य तस्माज्जनताहितार्थाः, समागता राणकपूर्वपुर्याम् ॥ २४०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy