________________
चित्तोडदुर्ग जिर्णोद्धृत जिनालयानां प्रतिष्ठामुहूर्त प्रदानहेतु विज्ञप्तिः । ४४५ अस्मिँश्च काले विबुधः समायात्, श्रीसादडीनामपुरे वरेण्ये |
मौहूर्तिको जोधपुरीयवित्त
मालिनी
अप्रक्षुरेतद्विषये तमेते,
उपजाति:
पञ्चाङ्गकृद् विज्ञवरो गरीयान् ॥२३६॥
-
श्रीसूरिराजैर्गदितं यदस्ति,
न्यगादि तेनाऽपि मुहूर्तमुच्चैः ।
तथा वरो जोधपुरीयविज्ञः, सल्लग्नसंदर्शककुण्डलीं च । कृत्वा सुनिश्चित्य मुहूर्तमेतद्,
-
तदेव सम्यक् शुभयोगजुष्टम् ॥२३७॥
आचार्यवर्योक्तमवोचदुच्चम् ॥२३८॥
उदयपुरनिवासिश्रावकाग्रेसरा वै,
निजनगरमथो ते संघमामेल्य गत्वा । गुरुगदितमुहूर्तं श्रावयित्वा च सर्वान्,
व्यदधत बहुयत्नं कर्तुमुच्चैः प्रतिष्ठाम् ॥२३९॥
समाप्य वर्षर्तुनिवासकार्य
माचार्यवर्याः सह शिष्यरत्नैः ।
विहृत्य तस्माज्जनताहितार्थाः,
समागता राणकपूर्वपुर्याम् ॥ २४०॥