SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४४४ मालिनी गीति: - - अहम्मदावादपुरीयमान्यः, श्रीमच्चुनीलालधनीशपुत्रः । धीमान् सुभक्तो भगुभाइनामा, उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीसूतरीयाख्यकुलावतंसः ॥२३१॥ (युग्मम् ) उदयपुरसुनाम्नो मेदपाटाख्यभूमेः, प्रवरतिलकरूपाद् ऋद्धिपूर्णात् पुराच्च । धनिकवरवहोरोपाभिधो मोतिलालः, समगत गुरुभक्त्या सूरिराजं प्रणन्तुम् ॥२३२॥ तथा सुश्रेष्ठवित्त श्चतुरोपाभिधश्रावकप्रवरः । तत्राऽऽगात् सूरिवन्दनां कर्तुम् ॥२३३॥ मनहरलालजिनामा, मुहूर्तमप्राक्षुरदोषमेते, भद्रप्रतिष्ठाकरणाय पूज्य - चित्तोडदुर्गस्थितमन्दिराणाम् । माचार्यराजं विदुषां वरेण्यम् ॥२३४॥ न्यरूपयत्सूरिवर: सुधीशो, मुहूर्तशास्त्राण्यवलोक्य सम्यक् । श्रीमाघमासस्य सितद्वितीया तिथि: प्रतिष्ठाकरणेऽति भव्या ॥ २३५ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy