________________
४४४
मालिनी
गीति:
-
-
अहम्मदावादपुरीयमान्यः, श्रीमच्चुनीलालधनीशपुत्रः । धीमान् सुभक्तो भगुभाइनामा,
उपजाति:
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
श्रीसूतरीयाख्यकुलावतंसः ॥२३१॥ (युग्मम् )
उदयपुरसुनाम्नो मेदपाटाख्यभूमेः,
प्रवरतिलकरूपाद् ऋद्धिपूर्णात् पुराच्च ।
धनिकवरवहोरोपाभिधो मोतिलालः,
समगत गुरुभक्त्या सूरिराजं प्रणन्तुम् ॥२३२॥
तथा सुश्रेष्ठवित्त
श्चतुरोपाभिधश्रावकप्रवरः ।
तत्राऽऽगात् सूरिवन्दनां कर्तुम् ॥२३३॥
मनहरलालजिनामा,
मुहूर्तमप्राक्षुरदोषमेते,
भद्रप्रतिष्ठाकरणाय पूज्य -
चित्तोडदुर्गस्थितमन्दिराणाम् ।
माचार्यराजं विदुषां वरेण्यम् ॥२३४॥
न्यरूपयत्सूरिवर: सुधीशो,
मुहूर्तशास्त्राण्यवलोक्य सम्यक् ।
श्रीमाघमासस्य सितद्वितीया
तिथि: प्रतिष्ठाकरणेऽति भव्या ॥ २३५ ॥