SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तोटकम् - विहरन्नत एष गुरुलिमडी वढवान-पुराऽऽदि-कियन्नगरीः । समुपेत्य जनानुपदेश-सुधा मतिपाय्य भृशं क्रमशः ससुखम् ॥१९३॥ इन्द्रवंशा - सिद्धाचलं प्रापदुदारकीर्तिको, बेण्डाऽऽदि-निःशेष-सुवाद्य-घोषणैः । बाधिर्यमत्यन्तमशेषदेहिनां, नेनीयमानै रमणी-सुगायनैः ॥१९४॥ पीतैर्हरिद्भिर्धवलैश्च लोहितैः, सद्वैजयन्तीनिकरैः समुच्चकैः ।... साम्मुख्यमेषां व्यदधुश्च नागरा, लोकाः सहस्रं पुरमाविशच्च तैः ॥१९५॥ (त्रिभिविशेषकम्) श्रीसंघ-बह्वाग्रह-हेतुनाऽत्र, सप्तर्षि-निध्येक-शरद्यसौ सः (१९७७)। चरित्रनेता चतुरश्च मासान्, वस्तुं विनिश्चिक्य उदार-बुद्धिः ॥१९६॥ सत्तीर्थयात्रोपरि नित्यमेष, व्याख्यानमोजस्वितरं ददानः । तच्छृण्वतां नित्यमपूर्वमेव, संख्या समासीन्महती जनानाम् ॥१९७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy