SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सिद्धाचलक्षेत्रे चतुर्मासकरणम् । श्रीमानुपाध्याय - दयाविजिच्छ्री पन्यास भाग्दानविजिच्च पूज्यः । पन्यास - हर्षो मुनि मुक्तिनामा, श्रीमाननामा मतिशालि - कल्या ण - सम्पदाद्या उपसूरि चाऽऽसन् । श्रीगौरवाद्ध्रयब्ज-पराग-सेवा राजाऽभिधानस्तिलको मुनिश्च ॥१९८॥ अवाचयत् प्रत्यहमुत्तराध्य रता मिलिन्दा अखिलाः सुशिष्याः ॥ १९९॥ सिद्धाऽद्रि- माहात्म्यमतिप्रबोध यनं सुवाचा वर - सूत्रमेषः । प्रभुदितवदना श्रीमन्मुनीनामिह वाचनाऽपि, - प्रभावशाली स हि नीतिसूरिः ॥ २००॥ प्रदीयमाना प्रतिघस्त्रमेव । मुक्तिर्मुनिः श्रीतिलकाऽभिधश्च, आष्टाहिकं ते क्षपणं कियन्तः, केचिद् व्यधुः षोडशवासरीयम् । इत्थं ह्यनेके गृहिणोऽपि तत्र, तपांसि चक्रुर्बहुदुष्कराणि ॥ २०२॥ मासोपवासं परिचक्रतुश्च ॥२०१॥ समवसरण-निर्मितिः- सुन्दस, समजनि जनता - मनोहारिणी । २१७
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy