________________
सिद्धाचलक्षेत्रे चतुर्मासकरणम् । श्रीमानुपाध्याय - दयाविजिच्छ्री
पन्यास भाग्दानविजिच्च पूज्यः । पन्यास - हर्षो मुनि मुक्तिनामा,
श्रीमाननामा मतिशालि - कल्या
ण - सम्पदाद्या उपसूरि चाऽऽसन् । श्रीगौरवाद्ध्रयब्ज-पराग-सेवा
राजाऽभिधानस्तिलको मुनिश्च ॥१९८॥
अवाचयत् प्रत्यहमुत्तराध्य
रता मिलिन्दा अखिलाः सुशिष्याः ॥ १९९॥
सिद्धाऽद्रि- माहात्म्यमतिप्रबोध
यनं सुवाचा वर - सूत्रमेषः ।
प्रभुदितवदना
श्रीमन्मुनीनामिह वाचनाऽपि,
-
प्रभावशाली स हि नीतिसूरिः ॥ २००॥
प्रदीयमाना प्रतिघस्त्रमेव ।
मुक्तिर्मुनिः श्रीतिलकाऽभिधश्च,
आष्टाहिकं ते क्षपणं कियन्तः,
केचिद् व्यधुः षोडशवासरीयम् । इत्थं ह्यनेके गृहिणोऽपि तत्र,
तपांसि चक्रुर्बहुदुष्कराणि ॥ २०२॥
मासोपवासं परिचक्रतुश्च ॥२०१॥
समवसरण-निर्मितिः- सुन्दस, समजनि जनता - मनोहारिणी ।
२१७