________________
२१८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपगत-जन-लोचनाऽऽनन्ददा,
सकल-कलुष-नाशिनी-देहिनाम् ॥२०३॥ मन्दाक्रान्ता - शान्तिस्नात्रं सकल-शुभदं शुद्धनानोपचारैभक्त्या चक्रे भविकजनता ह्यर्हतां भूरिभावैः । नानाजन्म-प्रचित-वृजिन-क्षायकं शर्मदायं, लक्ष्मीलीलाजनकमिह हि प्राणिनां भक्तिभाजाम् ॥२०४॥ गीतिः - कोचीनपुरनिवासी, जीवराज-धनजीमहेभ्यवर्यः । कारितवानुपधानं, सुश्राद्धैः श्राविकाभिश्च कतिभिः ॥२०५॥ अवसाने तद्वतिनां, सुमहेन मालाश्च परिधापितवान् । स हिविजय-"नीति"सूरिः, श्रीमान्स्व पर-समय-विचारचुञ्चः॥२०६॥ जैनसेवासमाजा-ऽभिधमण्डलीमिह पादलिप्तपुरे । संस्थाप्येतो व्यवहरत्, रैवत-गिरि-दिशि सपरिकरश्चाऽयम् ॥२०७॥ उपजातिः - विहृत्य तस्मादयमाजगाम,
स कुण्डलाऽऽख्यं नगरं गरीयान् । महोत्सवेनैष पुरं प्रविश्य,
ववर्ष सद्धर्म्यकथाऽमृतानि ॥२०८॥ ततो विहृत्याऽऽगतवान् स ऊना
पुरीमिहत्या अखिलाश्च लोकाः । बेण्डाऽऽदि-वादित्र-निनादपूर्व
मागत्य साम्मुख्यमवेशयन्त ॥२०९॥