________________
उना - अज्जाहरादि तीर्थ-स्पर्शना कृत्वा जुनागढप्रति गमनम् । चिरन्तनीयं नगरी किलाऽत्र, श्रीहीरसूरिर्जगति प्रसिद्धः । कृत्वा चतुर्मासिकवासमन्त्यं,
द्यामध्यगच्छत्तनुमत्र हित्वा ॥ २९० ॥
यस्मिन् वने तस्य शवं पवित्रं,
श्रद्धा अधाक्षुः खलु तद्वनस्था: । आजन्म वन्ध्या अपि चौतवृक्षा
स्तद्दाहघस्त्रात्फलितुं प्रलग्नाः ॥२११॥
प्रस्थाय तस्माद्गतवानजाराश्रीपार्श्वनाथ- प्रभु - दर्शनाय ।
अजेन राज्ञा प्रभु - बिम्बमेतत्,
संस्थापितं चैत्यमिदं विधाय ॥ २१२ ॥
तद्दर्शनं चैष विधाय भक्त्या, मुहुर्मुहुस्तत्प्रणतिं प्रकुर्वन् ।
निःसीममानन्दमयं बभार,
चित्तारऽरविन्दे चरितस्य नेता ॥ २९३ ॥
प्रबोध्य लोकान् भविकांश्च तस्मात् प्रयाय शिष्यैर्गुरुभिश्च सत्रा । प्रभासपूर्वं स हि पट्टणं हि,
प्रपेदिवानत्र महाजनाश्च ॥ २१४॥
वादित्र-वृन्दध्वनिभिश्च गीतैः,
सीमन्तिनीनां जयनादपूर्वम् ।
प्रावीविशन् सूरिवरोऽपि तत्र,
धर्मोपदेशं ददिवान् प्रशस्यम् ॥२१५॥
२१९