SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ उना - अज्जाहरादि तीर्थ-स्पर्शना कृत्वा जुनागढप्रति गमनम् । चिरन्तनीयं नगरी किलाऽत्र, श्रीहीरसूरिर्जगति प्रसिद्धः । कृत्वा चतुर्मासिकवासमन्त्यं, द्यामध्यगच्छत्तनुमत्र हित्वा ॥ २९० ॥ यस्मिन् वने तस्य शवं पवित्रं, श्रद्धा अधाक्षुः खलु तद्वनस्था: । आजन्म वन्ध्या अपि चौतवृक्षा स्तद्दाहघस्त्रात्फलितुं प्रलग्नाः ॥२११॥ प्रस्थाय तस्माद्गतवानजाराश्रीपार्श्वनाथ- प्रभु - दर्शनाय । अजेन राज्ञा प्रभु - बिम्बमेतत्, संस्थापितं चैत्यमिदं विधाय ॥ २१२ ॥ तद्दर्शनं चैष विधाय भक्त्या, मुहुर्मुहुस्तत्प्रणतिं प्रकुर्वन् । निःसीममानन्दमयं बभार, चित्तारऽरविन्दे चरितस्य नेता ॥ २९३ ॥ प्रबोध्य लोकान् भविकांश्च तस्मात् प्रयाय शिष्यैर्गुरुभिश्च सत्रा । प्रभासपूर्वं स हि पट्टणं हि, प्रपेदिवानत्र महाजनाश्च ॥ २१४॥ वादित्र-वृन्दध्वनिभिश्च गीतैः, सीमन्तिनीनां जयनादपूर्वम् । प्रावीविशन् सूरिवरोऽपि तत्र, धर्मोपदेशं ददिवान् प्रशस्यम् ॥२१५॥ २१९
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy