________________
२२०
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
सन्त्यत्र चैत्यानि पुरातनानि,
भास्वन्ति दिव्यानि नवानि तानि । महीभुजा सम्प्रतिसंज्ञकेन,
संस्थापितानीति जना वदन्ति ॥ २१६ ॥
जैना जनास्तत्र शतं वसन्ति, सद्धर्मनिष्ठा गुरुदेवभक्ताः ।
इतो विहृत्याऽऽगमदेष वेरा
वलाऽभिधं पत्तनमत्र पौराः ।
वाद्याऽऽदिभिश्चाऽभिमुखं समेत्य,
संसार- दुष्पार-समुद्रतारं,
प्रावेशयन् स्वं पुरमादरेण ॥ २१७॥
इन्द्रवंशा
हुताशनं पापसमिन्धनानाम् ।
व्याख्यानमोजस्वितरं प्रदाय,
सेवासमाजं समतिष्ठिपच्च ॥२१८॥
इतः प्रयातः समुपाजगाम्,
जूनागढं स्थानमतीव रम्यम् ।
सार्धं च पौरैर्बहुभिर्हि लोकै
स्तूर्यप्रणादैः पुरमाविवेश ॥ २१९ ॥
सूरीश्वरस्तत्र विशेषदेशनां,
पीयूषकल्पां घन- रावजिद्गिरा ।
आरब्धवान् पर्षदि सर्वसम्मतां,
नाना - भवोपार्जित - पापनाशिनीम् ॥२२०॥