SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२० आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् सन्त्यत्र चैत्यानि पुरातनानि, भास्वन्ति दिव्यानि नवानि तानि । महीभुजा सम्प्रतिसंज्ञकेन, संस्थापितानीति जना वदन्ति ॥ २१६ ॥ जैना जनास्तत्र शतं वसन्ति, सद्धर्मनिष्ठा गुरुदेवभक्ताः । इतो विहृत्याऽऽगमदेष वेरा वलाऽभिधं पत्तनमत्र पौराः । वाद्याऽऽदिभिश्चाऽभिमुखं समेत्य, संसार- दुष्पार-समुद्रतारं, प्रावेशयन् स्वं पुरमादरेण ॥ २१७॥ इन्द्रवंशा हुताशनं पापसमिन्धनानाम् । व्याख्यानमोजस्वितरं प्रदाय, सेवासमाजं समतिष्ठिपच्च ॥२१८॥ इतः प्रयातः समुपाजगाम्, जूनागढं स्थानमतीव रम्यम् । सार्धं च पौरैर्बहुभिर्हि लोकै स्तूर्यप्रणादैः पुरमाविवेश ॥ २१९ ॥ सूरीश्वरस्तत्र विशेषदेशनां, पीयूषकल्पां घन- रावजिद्गिरा । आरब्धवान् पर्षदि सर्वसम्मतां, नाना - भवोपार्जित - पापनाशिनीम् ॥२२०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy