SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २१५ चरित्रनेतुः समीपे श्राद्धैः कृतमुपधानादि । नैकप्रकारी कियती जिनाऽर्चा, प्रभावना श्रीफल-शर्कराऽऽद्यैः । तपांसि भूयांसि कियाद्विधानि, स्वर्मि-वात्सल्यमपि प्रभूतम् ॥१८८॥ गीतिः - इच्छाचन्द्रतनूज-श्छगनलाल इभ्यवरः शुभकर्मा । कारितवानुपधानं, कतिभिः श्रावकः श्राविकाभिश्च ॥१८९॥ उपजातिः - प्रान्ते च मालापरिधापनीयो, ___ महामहस्तत्र बभूव चारुः । चक्रे निजाऽर्थ-व्ययमेष भूरिं, सत्पुण्यशाली बहुभाव-युक्तः ॥१९०॥ शिखरिणी - उपाध्यायः श्रीमान् विविधगुणशालीमुनिदया, सुपन्यासौ हर्षाऽभिध-सुमुनि-दानौ वर-धियौ । विनीतौ सद्धीमन्मुनि-तिलक-मानौ सविजयाविहाऽऽसीत्कल्याण-प्रमुख उपसूरि प्रणयवान् ॥१९१॥ उपजातिः - आवाचयच्चाऽत्र विपाकसूत्रं, श्रोतार आसन्नमिताश्च नित्यम् । महायशाः श्रीयुत-नीतिसूरी श्वरो जगत्यामतिपूजनीयः ॥१९२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy