________________
२१४
मालिनी
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
श्रीमच्चरित्राऽधिपतेरमुष्यह्याचार्यपट्टार्पण - सुप्रसङ्गे ।
लुवारपोलस्थ-गरिष्ठ- सूपा
श्रयस्य नेतार उदारचित्ताः ॥१८३॥
सद्बुद्धिशाली स हि कालिदासमलीचन्द इभ्यश्च बहुव्ययेन ।
आष्टाहिकं चारुमहामहं च,
उपजाति:
प्रारेभिरे मोदभरेण तत्र ॥ १८४ ॥ ( युग्मम् )
समवसरणमस्मिन् रम्यदृश्यं प्रशस्यं,
व्यरचि सकल-चित्ताऽऽनन्ददायि प्रकामम् । समभवदिह शान्तिस्नात्रपूजाऽपि रम्या, तदधिकमहिमानं सर्व इत्थं प्रचक्रुः ॥ १८५ ॥
नानापुराऽऽयात- मनुष्य-सप्त
सहस्र - संख्या व्यजनिष्ट तत्र ।
पन्यास - भावाऽभिध-सद्गुरूणां, शारीरिकाऽस्वस्थतया चिरेण ॥ ९८६ ॥
तत्रैव संघ-प्रचुराऽऽग्रहेण,
तर्काऽग-निध्येक-मितेऽपि वर्षे (१९७६) ।
सवार्षिकं मास - चतुष्कमेष,
व्यत्यैच्च तत्रैव महामहेन ॥ १८७॥