SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ महोत्सवपूर्वं सूरिपदप्रदानम् । पुराऽत्र वर्षे खलु भारते हि, संख्याऽस्ति कोटिः परमाऽऽर्हतानाम् ॥१७७॥ कालप्रभावादपचीयमाना saशिष्यते सम्प्रति लक्षसंख्या । तत्राऽपि साधोरटनोपदेशा द्यभावतः प्रत्यहमेव जैनाः ॥ १७८ ॥ भवन्त्यजैनाः कतिथाश्च मूर्खाः, स्वधार्मिक- ज्ञान - विवर्जितत्वात् । अत्यन्तमेवैतदशेष - जैन साधूनवश्यं त्रपयत्यनल्पम् ॥ १७९॥ ( युग्मम् ) एथेत चेज्जैनिकसद्गृहस्थः, श्रद्धां च दध्यादिह जैनधर्मे । तर्ह्येव जायेत मुनेरपीह, सत्कारवृद्धिर्जनतासु नूनम् ॥१८०॥ अतश्च जैनश्रमणैरशेषै स्तत्तत्प्रदेशेषु विहृत्य सर्वे । शुद्धोपदेशैः प्रतिबोध्य तेऽपि, कार्या अवश्यं निजधर्मरक्ताः ॥ १८१ ॥ तथा कृते सर्वजनाऽनुकम्पा, मिथश्च मैत्री हृदयेऽनुरागः । वर्धिष्यते धर्मसमुन्नतिश्च, लोकेष्ववश्यं भवितेति मन्ये ॥१८२॥ २१३
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy