SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ निजश्रमणानाम् भिन्न-भिन्न स्थाने चातुर्मास करणार्थं विभजनम् । ४३९ विनीतवर्यान् विदुषः सुशीलान्, संबोध्य चाऽवेदयतेतिवृत्तम् ॥२०५॥ ततो हि बीयावरनामधेय पुरीयसंघार्थनया तदानीम् । प्रैषीच्च वर्षर्तुनिवासहेतोः, सूरीश्वरोऽमून् स यमीन्द्रमुख्यान् ॥२०६॥ धीभागुपाध्यायपदाधिजुष्टं, प्रष्ठं दयायुग्विजयाभिधानम् । दयाप्रधानं सरलस्वभावं, श्रीमज्जिनेन्द्रागमतत्त्वपञ्चम् ॥२०७॥ मालिनी - चरणविजयनाम्ना युक्तमन्वर्थसंज्ञं, गुरुवरवरिवस्याकर्मठं शास्त्रदक्षम् । इति वरमुनिमुख्यान् षड्मितान् साधुधुर्यान्, गुरुवरवरकीर्तिः प्रेषयत् तत्र सूरिः ॥२०८॥ (युग्मम्) प्रवरतखतदुर्गात् संघसंप्रार्थनातो, मुनिपविजयहर्षाहूं हि सूरीश्वरं ज्ञम् । विजयपदयुतास्तान् राममुख्यान् मुनींश्च, जलदसमयवासे प्रैषयत् सूरिराजः ॥२०९॥ उपजाति: - प्रतापदुर्गाख्यपुरीयवर्य- -... श्रीसंघसंप्रार्थनया सुबुद्धान् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy