________________
निजश्रमणानाम् भिन्न-भिन्न स्थाने चातुर्मास करणार्थं विभजनम् । ४३९ विनीतवर्यान् विदुषः सुशीलान्,
संबोध्य चाऽवेदयतेतिवृत्तम् ॥२०५॥ ततो हि बीयावरनामधेय
पुरीयसंघार्थनया तदानीम् । प्रैषीच्च वर्षर्तुनिवासहेतोः,
सूरीश्वरोऽमून् स यमीन्द्रमुख्यान् ॥२०६॥ धीभागुपाध्यायपदाधिजुष्टं,
प्रष्ठं दयायुग्विजयाभिधानम् । दयाप्रधानं सरलस्वभावं,
श्रीमज्जिनेन्द्रागमतत्त्वपञ्चम् ॥२०७॥ मालिनी - चरणविजयनाम्ना युक्तमन्वर्थसंज्ञं,
गुरुवरवरिवस्याकर्मठं शास्त्रदक्षम् । इति वरमुनिमुख्यान् षड्मितान् साधुधुर्यान्, गुरुवरवरकीर्तिः प्रेषयत् तत्र सूरिः ॥२०८॥
(युग्मम्) प्रवरतखतदुर्गात् संघसंप्रार्थनातो,
मुनिपविजयहर्षाहूं हि सूरीश्वरं ज्ञम् । विजयपदयुतास्तान् राममुख्यान् मुनींश्च,
जलदसमयवासे प्रैषयत् सूरिराजः ॥२०९॥ उपजाति: - प्रतापदुर्गाख्यपुरीयवर्य- -...
श्रीसंघसंप्रार्थनया सुबुद्धान् ।