SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४४० प्रसिद्धपन्न्यासपदाऽतिवित्तान्, वसन्ततिलका उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् कल्याणपूर्वान् विजयान् गणीन्द्रान् ॥२१०॥ श्रीचंपकाग्र्यविजयादिकसाधुधुर्यान् गुप्त्यादिपालनपरान् 'चतुरस्तथैव । वर्षर्तुवासकरणाय तदात्मशिष्यान्, सूरीश्वरो जनहिताय हि तत्र प्रैषीत् ॥२११ ॥ इत्थं च सेवाडिसुनामभाजो, ग्रामस्य संघार्थनया मुनीन्द्रान् । तथा लुणावादिपुरीयसंघ संप्रार्थनातः किल प्रैषयत्सः ॥ २१२ ॥ एवं हि तत्तत्पुरवासकानां, ग्रामस्थितानां च सुभावुकानाम् । संप्रार्थनातोषणतस्तदानीं, जातो यमीन्द्रो बहुमानपात्रम् ॥२१३॥ श्रीसादडीनामपुरे तदानी - माचार्यराजेन्द्रसमीपमासन् । एते मुनीन्द्रा वरशीलभाजः, सेवार्थिनः स्वीयगुरूत्तमानाम् ॥ २१४॥ १. चतु:संख्याकान् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy