________________
निजश्रमणानाम् भिन्न-भिन्न स्थाने चातुर्मास करणार्थं विभजनम्। ४४१ मालिनी - मनहरविजयाह्वो वर्ण्यपन्यासवर्यो,
विशदचरणधर्ता श्रीगणी साधुधुर्यः । चरण-करणसंपद्भूषितः संपदादि
विजयपदयुतोऽसौ सद्गुणाढ्य गणीन्द्र ॥२१५॥ उपजाति: - श्रीसुन्दराह्वो विजयान्तरभ्यो,
मुनीन्द्रमान्यो गुणसुन्दरश्च । तथा मुनिश्रीभुवनेतिपूर्वो,
गुणैर्वरिष्ठो विजयान्तनामा ॥२१६॥ गीतिः -
मुनिवरवल्लभविजय. स्तथा चिदानन्दविजयनामाऽन्यः । मुनिसौम्यसोमविजयो,
विनयी प्रमोदविजयाभिधेयश्च ॥२१७॥ उपजातिः - दीपादिमो वै विजयान्तसाधु
रशोकपूर्वो विजयान्तसंज्ञः । अर्वागुमेदो विजयाभिधश्च, श्रीमज्जयानन्दमुनिप्रकाण्डः ॥२१८॥
(पञ्चभिः कुलकम् ।) वर्षर्तुकाले किल नीतिसूरि
ाख्यानजन्यं सुपरिश्रमं हि ।