________________
३१४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तथैव जातोऽत्र सुसाम्यभावो, -
जनेषु सर्वत्र च भ्रातृभावः । देदीप्यमाना समुदाहृतिः सा, समस्ति' नीति( ? )मुनिराट्कृतैषा ॥७१९॥
(युग्मम्) ततश्चतुर्मासविधि विधातु
महम्मदावादपुरस्य संधैः । अभ्यर्थितः सूरिवरस्तदानीं,
सद्भावयुक्साग्रहप्रार्थनाभिः ॥७२०॥ ज्ञात्वा तदीयां शुभभावपूर्णा
मभ्यर्थनां सूरिवरास्तदानीम् । विहर्तुमैच्छन् पुरपट्टनाद्धि,
अहम्मदावादपुरं प्रयातुम् ॥७२१॥ ज्ञात्वा च तत् पट्टनवासिसंधैः,
सूरिश्चतुर्मासविधानकृत्यै । अभ्यर्थितस्तद्वरदेशनाभिः,
कृष्टैः सुबोधाऽमृतवर्षिणीभिः ॥७२२॥ स्वीकृत्य सूरिः पुरसंघयाञ्चां,
ततो ह्युपाध्यायपदाधिरूढम् । चारित्रवित्तं सरलस्वभावं,
समादिशत् साधुसमूहमान्यम् ॥७२३॥
१. 'समस्ति सूरीश्वरसत्कृतैषा' इति पाठः साधुः ।