________________
९६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् इन्द्रवज्रा - अज्ञानि-जीवा जिनमूर्तिसेवां,
कुर्वन्त उच्चैरुभयत्र सिद्धिम् । अर्हन्ति लब्धं तदवश्यमेव,
सर्वैरुपास्या प्रतिमा जिनानाम् ॥५३८॥
मन्दाक्रान्ता -
तत्त्वज्ञानाऽवधिकमखिल-प्राणिनामत्र लोके,
सद्भक्त्योपासन-मतिसुख-प्रेप्सुकानां प्रकामम् । स्वर्हन्मूर्तेः परमसुखदा-या महापापहत्याः
पूर्वाऽऽचार्यैः कथितमनधैर्जेन-सर्वागमेषु ॥५३९॥ उपजाति: - ज्ञानादृते मुक्तिमिवैष जीवः,
कषाय-दौर्गुण्य-विशेषयुक्तः । जिनेन्द्र-बिम्बाऽर्चनमन्तरेण,
शक्नोति कर्तुं न हि भक्तिमेषाम् ॥५४०॥ शार्दूलविक्रीडितम् - इत्थं विश्वजनीन एष वरधीः पत्र्यास-नीतिर्मुनिः,
श्रीमद्वीर-सुशासनं कमलिनीवृन्दं विवस्वानिव । स्वीयाऽमोघ-महोपदेशपटलैरानन्दयन् प्रत्यहं,
___ साकं श्रीगुरुभिर्महेन महता भौा विजहे मुदा ॥५४१॥ स्वागता -
जामपूर्वनगरं तत आगात्,
___ यत्र जैन-जन-मुख्य-सुधाम ।