SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ९६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् इन्द्रवज्रा - अज्ञानि-जीवा जिनमूर्तिसेवां, कुर्वन्त उच्चैरुभयत्र सिद्धिम् । अर्हन्ति लब्धं तदवश्यमेव, सर्वैरुपास्या प्रतिमा जिनानाम् ॥५३८॥ मन्दाक्रान्ता - तत्त्वज्ञानाऽवधिकमखिल-प्राणिनामत्र लोके, सद्भक्त्योपासन-मतिसुख-प्रेप्सुकानां प्रकामम् । स्वर्हन्मूर्तेः परमसुखदा-या महापापहत्याः पूर्वाऽऽचार्यैः कथितमनधैर्जेन-सर्वागमेषु ॥५३९॥ उपजाति: - ज्ञानादृते मुक्तिमिवैष जीवः, कषाय-दौर्गुण्य-विशेषयुक्तः । जिनेन्द्र-बिम्बाऽर्चनमन्तरेण, शक्नोति कर्तुं न हि भक्तिमेषाम् ॥५४०॥ शार्दूलविक्रीडितम् - इत्थं विश्वजनीन एष वरधीः पत्र्यास-नीतिर्मुनिः, श्रीमद्वीर-सुशासनं कमलिनीवृन्दं विवस्वानिव । स्वीयाऽमोघ-महोपदेशपटलैरानन्दयन् प्रत्यहं, ___ साकं श्रीगुरुभिर्महेन महता भौा विजहे मुदा ॥५४१॥ स्वागता - जामपूर्वनगरं तत आगात्, ___ यत्र जैन-जन-मुख्य-सुधाम ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy