SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ३५९ तदर्थितः सङ्गतवानुदारो, मुनिर्महीयान् सह साधुवर्गः ॥३१॥ (युग्मम् ) तत्रत्य-यात्रां विधिवद्विधाय, संघेन सत्रा पुनराजगाम । स राधनाऽऽद्यं पुरमेत्य वेद रसाऽङ्क-भूमीमित-वत्सरे च (१९६४) ॥३२॥ तत्रैव वर्षादिवसाननैषीत्,-- संघाऽऽग्रहाच्छ्रीगुरुभिः सहैषः । सद्देशनाभिः सकलांश्च पौरान्, प्राजिलदद्धीरधियां वरेण्यः ॥३३॥ गीतिः - उपधानं मशालिया बोडीदास-सोजारूपचन्द्रौ । अचीकरेतामिह तौ, समहं बहुभिः स्त्रीपुरुषैश्च मुदा ॥३४॥ इन्द्रवज्रा - पञ्चाऽङ्गरन्ध्र-क्षितिसम्मिताऽब्देऽ-(१९६५) सौ राजपूर्वे नगरे न्युवास । वर्षुर्तु-मासाश्चतुरः सुखेन, डेलाऽभिधोपाश्रय ईड्यवर्यः ॥३५॥ ऋत्वङ्गनन्देन्दुमितेऽपि वर्षे (१९६६), तत्रैव चक्रे जलदर्तुवासम् । सद्धेतुतः श्रीमुनिराजवर्यः, संवर्द्धयन्धार्मिक-नैककृत्यम् ॥३६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy