________________
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम्
३५९ तदर्थितः सङ्गतवानुदारो,
मुनिर्महीयान् सह साधुवर्गः ॥३१॥ (युग्मम् ) तत्रत्य-यात्रां विधिवद्विधाय,
संघेन सत्रा पुनराजगाम । स राधनाऽऽद्यं पुरमेत्य वेद
रसाऽङ्क-भूमीमित-वत्सरे च (१९६४) ॥३२॥ तत्रैव वर्षादिवसाननैषीत्,--
संघाऽऽग्रहाच्छ्रीगुरुभिः सहैषः । सद्देशनाभिः सकलांश्च पौरान्,
प्राजिलदद्धीरधियां वरेण्यः ॥३३॥ गीतिः - उपधानं मशालिया
बोडीदास-सोजारूपचन्द्रौ । अचीकरेतामिह तौ,
समहं बहुभिः स्त्रीपुरुषैश्च मुदा ॥३४॥
इन्द्रवज्रा -
पञ्चाऽङ्गरन्ध्र-क्षितिसम्मिताऽब्देऽ-(१९६५)
सौ राजपूर्वे नगरे न्युवास । वर्षुर्तु-मासाश्चतुरः सुखेन,
डेलाऽभिधोपाश्रय ईड्यवर्यः ॥३५॥ ऋत्वङ्गनन्देन्दुमितेऽपि वर्षे (१९६६),
तत्रैव चक्रे जलदर्तुवासम् । सद्धेतुतः श्रीमुनिराजवर्यः,
संवर्द्धयन्धार्मिक-नैककृत्यम् ॥३६॥