SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३६० तत्रत्य - योग्यौ भव-संविरक्तौ, सन्दीक्ष्य घस्त्रे शुभदे तदीये । श्रीमुक्ति - राजेत्यभिधे प्रचक्रे, पन्यास - नीतिः प्रभुरुग्रतेजाः ॥३७॥ औपच्छन्दसिकम् - विसनगरमसावुपेत्य धीमान्, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् अकृत जलदकालिकं निवासं, उपजाति: मुनि-रस- निधि-भूमिते च वर्षे (१९६७) । समभवदुपधानाऽऽदिकृत्यमस्मिन् ( धानकादिकृत्यम् ) ॥३८॥ अष्टाऽङ्ग-रन्ध्र-क्षितिवत्सरेऽसौ, सद्वीरम - ग्राममुपेत्य तस्थौ । .. पयोदमासांश्चतुरः सुखेन, सुधोपदेशाऽधिकवर्षणेन ॥ ३९ ॥ सन्तर्पयन् पौरजनानशेषान्, धनैश्च लोकैरुपधानमत्र | करापयंश्चन्दन-मानसाध्वो र्दीक्षां च गुर्वी ददिवानिहाऽसौ ॥४०॥ अत्राऽसकौ संस्कृतपाठशाला संस्थापनार्थं सकलान्महेभ्यान् । व्याख्यानमध्ये समुपादिदेश, ज्ञानप्रवृद्ध्यर्थमतुच्छबुद्धिः ॥४१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy