SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३६१ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रेष्ठी झवेरी गुणवानुदारः, श्रीमानुजम्सीयुतवीरचन्द्रः । ददौ सहस्रं दशपञ्च मुद्राः, सुश्रावकस्तत्क्षणमेतदर्थम् ॥४२॥ मालिनी - नव-रस-निधि-चन्द्रे हायने राध-शुक्ले (१९६९), मदन-दहन-जायासत्तिथौ तत्र पुर्याम् । नगर-जन-वरिष्ठैः स्थापिता पाठशाला, चरितपति-समस्ताऽऽदेय-सारोपदेशात् ॥४३॥ इन्द्रवज्रा - तत्रैव घस्त्रे बृहती च दीक्षा, कल्याणसाधोर्गुरुभिः प्रदत्ता । प्रस्थाय तस्मात्समुपेत्य राध ___ नाऽद्ये पुरे प्रावृषि तस्थिवान् सः ॥४४॥ आसंश्च पार्श्वे शर-रामसंख्याः , सत्साधवो बुद्धिमतां वरिष्ठाः । तपस्य-शुक्ले प्रतिपत्तिथौ चो दयस्य दीक्षा बृहती प्रदत्ता ॥४५॥ द्रुतविलम्बितम् - मतिमतां मुनिदेव-दयाऽभिध प्रचुर-सद्गुण-दानतपस्विनाम् । सुमुनि-हर्ष-सुभक्त्यभिधावतां, भगवतीवरयोगमवीवहत् ॥४६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy