SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३६२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आख्यानिकी - खर्षि-ग्रहेन्दुप्रमिताऽब्दकीय-(१९७०) सहः सिते मारतिथावमीषाम् । गणीत्युपाधि प्रवितीर्य राका तिथौ च पन्न्यासपदं व्यतारीत् ॥४७॥ अथाऽऽगमद्वीरम-गामनाम पुरं जनानामधिकाऽऽग्रहेण । चक्रे चतुर्मास्यमिहाऽसकौ हि, व्योमाऽश्व-नन्द-क्षितिसंख्यवर्षे (१९७०) ॥४८॥ मही-स्वराऽङ्क-क्षितिहायने च (१९७१), सद्राजपूर्वं नगरं व्रजित्वा । स पिञ्जरापोलउपाश्रयेऽसौ, सन्तस्थिवान्समासचतुष्टयं हि ॥४९॥ अस्मिश्च वर्षे हि मेदपाट देशे परिभ्रम्य कियत्पुरेषु । लुम्पाकजैनानपि शुद्ध-देव गुरुप्रभक्तानकृतोपदेशैः ॥५०॥ मालिनी - अयन-मुनि-नवेन्दौ वत्सरे पट्टणेऽसौ (१९७२), जलद-समय-घस्रान् यापयामास विद्वान् । सुभविक-जनवृन्दैः कारयन् धर्मकृत्यं, सदसि विपुल-सभ्याञ्छावयन्नागमं सः ॥५१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy