________________
३६३
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गीतिः - श्रीहेमचन्द्राऽऽचार्य-ग्रन्थावलीस्थापनामिह चक्रे । केशरियाजित्संधै-र्मोतीलाल-पोपटलाल-गमितैः ॥५२॥ वसन्ततिलका -
संघाऽधिपस्य विपुलाऽऽग्रहतः सहैष,
__ गत्वा चकार विधिवद्वर-तीर्थयात्राम् । श्रीमानुदारचरितः प्रभुतीर्थनाथं,
तुष्टाव रम्य-सरस-स्तुतिभिश्चिराय ॥५३॥ रामर्षि-नन्द-वसुधामित-विक्रमाऽब्दे (१९७३),
तस्थौ सुखेन नगरे पृथु-चाणसाऽऽख्ये । वर्षानिवासमसको जनताऽऽग्रहेण,
दूरीचकार जनता-स्थित-वैरभावम् ॥५४॥ प्रादुर्बभूव विभु-शीतलनाथमूर्ति
___ रुर्वीतलात्तत उदारमना इहाऽसौ । प्रातिष्ठिपच्च पुरि शीतलनाथमण्ड
लं वादिकुञ्जरहरिश्चरिताधिनाथः ॥५५॥ उपजातिः - उदन्वदश्व-ग्रह-भूमिवर्षे (१९७४),
चोंझापुरे प्रावृषमध्युवास । संघाऽऽग्रहात्तत्र घनोऽम्बुधारा
मिवोपदेशं सुचिरं ववर्ष ॥५६॥