SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३६४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् औपच्छन्दसिकम् - राधनपुरवासिनं लिलासुं, वीरवेषमिह सोमचन्द्रसंज्ञम् । परिव्राज्य सम्पदाख्यमेष, कृत्वा सेवासंसदं न्ययौक्षीत् ॥५७॥ वसन्ततिलाक - आगत्य राजनगरं शर-वाजि-नन्द पीयूष-रश्मि-परिमाणित-विक्रमाऽब्दे (१९७५)। व्योकार-वैथिक-तते सदुपाश्रयेऽसौ, जीमूतकालमखिल गमयाञ्चकार ॥५८॥ उपजाति: - श्रेष्ठी हठीसिंह उदार-भावो, दिनाऽष्टकीयं कृतवान् महं च । पाडादिपोलस्थित-कालिदासः, कृती मलीचन्द-सुनन्दनश्च ॥५९॥ घनैश्च लोकैरुपधानमत्र, स्त्रीभिश्च पुम्भि-महता व्ययेन । कारापयामास तदन्त्य-घस्ने, माला-समारोपण-सूत्सवञ्च ॥६०॥ श्रीमद्गुरोस्तानवबाधनेन, षडश्व-नन्देन्दुमितेऽपि वर्षे (१९७६)। तत्रैव तस्थौ चतुरश्च मासान्, षट्शास्त्र-पारीण-चरित्रनेता ॥६१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy