________________
३६४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् औपच्छन्दसिकम् - राधनपुरवासिनं लिलासुं,
वीरवेषमिह सोमचन्द्रसंज्ञम् । परिव्राज्य सम्पदाख्यमेष,
कृत्वा सेवासंसदं न्ययौक्षीत् ॥५७॥ वसन्ततिलाक - आगत्य राजनगरं शर-वाजि-नन्द
पीयूष-रश्मि-परिमाणित-विक्रमाऽब्दे (१९७५)। व्योकार-वैथिक-तते सदुपाश्रयेऽसौ,
जीमूतकालमखिल गमयाञ्चकार ॥५८॥ उपजाति: - श्रेष्ठी हठीसिंह उदार-भावो,
दिनाऽष्टकीयं कृतवान् महं च । पाडादिपोलस्थित-कालिदासः,
कृती मलीचन्द-सुनन्दनश्च ॥५९॥ घनैश्च लोकैरुपधानमत्र,
स्त्रीभिश्च पुम्भि-महता व्ययेन । कारापयामास तदन्त्य-घस्ने,
माला-समारोपण-सूत्सवञ्च ॥६०॥ श्रीमद्गुरोस्तानवबाधनेन,
षडश्व-नन्देन्दुमितेऽपि वर्षे (१९७६)। तत्रैव तस्थौ चतुरश्च मासान्,
षट्शास्त्र-पारीण-चरित्रनेता ॥६१॥