________________
वांकानेरनगरे शासनोन्नतिकरणम् । प्रभावना स्वामिसुवत्सलत्वं,
विभावरी
बभूव रम्यं बहुधा सुकृत्यम् ॥३२८॥ ( युग्मम् )
इयाय मोरबीं महापुरीं सकः,
ततो विहृत्य सूरिराण्महायशाः । पुरीजन - प्रवर्तितैर्महामहैः,
प्रविष्टवान् पुरं ददौ सुदेशनाम् ॥३२९॥
व्यजिज्ञपंस्तदा गुरून्महाजनाः,
पयोदकालिकीं स्थितिं विधाय नः । पुनीहि नाथ ! साम्प्रतं कृपानिधे !,
पिपूर्हि नो मनोरथं ध्रुवं प्रभो ! ॥ ३३० ॥ तदुक्तवाचमीदृशीं निशम्य सोऽ
ब्रवीच्च तान् सुधोद्गिरा गिरा विभुः । पुरैव मे बभूव तद्विनिर्णयः,
पुराऽन्तरे तदत्र कोऽपि सन्मुनिः ॥ ३३९॥
स्थितिं विधाय वार्षिकीं समीहितं,
परीष्यति ध्रुवं स वश्च मामकः । इति प्रभाष्य तानसावतूतुषत्,
२४१
सुजैन-धर्म-पङ्कजप्रभाकरः ॥३३२॥ ( युग्मम् )
शिखरिणी
ततश्चैष श्रीमान् विबुध - मुनिकल्याणविजयं, सभायां व्याख्यानं ददितुमतिदक्षं सुचतुरम् । चतुर्मास्यां स्थातुं न्ययुनगिह सूरिः स्वयमितः, समैद्वाकानेरं जलद - दिवसान् निर्गमयितुम् ॥३३३॥