SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ वांकानेरनगरे शासनोन्नतिकरणम् । प्रभावना स्वामिसुवत्सलत्वं, विभावरी बभूव रम्यं बहुधा सुकृत्यम् ॥३२८॥ ( युग्मम् ) इयाय मोरबीं महापुरीं सकः, ततो विहृत्य सूरिराण्महायशाः । पुरीजन - प्रवर्तितैर्महामहैः, प्रविष्टवान् पुरं ददौ सुदेशनाम् ॥३२९॥ व्यजिज्ञपंस्तदा गुरून्महाजनाः, पयोदकालिकीं स्थितिं विधाय नः । पुनीहि नाथ ! साम्प्रतं कृपानिधे !, पिपूर्हि नो मनोरथं ध्रुवं प्रभो ! ॥ ३३० ॥ तदुक्तवाचमीदृशीं निशम्य सोऽ ब्रवीच्च तान् सुधोद्गिरा गिरा विभुः । पुरैव मे बभूव तद्विनिर्णयः, पुराऽन्तरे तदत्र कोऽपि सन्मुनिः ॥ ३३९॥ स्थितिं विधाय वार्षिकीं समीहितं, परीष्यति ध्रुवं स वश्च मामकः । इति प्रभाष्य तानसावतूतुषत्, २४१ सुजैन-धर्म-पङ्कजप्रभाकरः ॥३३२॥ ( युग्मम् ) शिखरिणी ततश्चैष श्रीमान् विबुध - मुनिकल्याणविजयं, सभायां व्याख्यानं ददितुमतिदक्षं सुचतुरम् । चतुर्मास्यां स्थातुं न्ययुनगिह सूरिः स्वयमितः, समैद्वाकानेरं जलद - दिवसान् निर्गमयितुम् ॥३३३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy