________________
२४२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः -
उपाश्रयस्तत्र सुजीर्ण आसी
___ निवासयोग्यो न हि सन्मुनीनाम् । अतो नवीनं [पयुक्तमेक
मुपाश्रय कर्तुमियेष सूरिः ॥३३४॥ तावच्च तत्राऽऽगतवान्महेभ्यः,
स माण्डवीबन्दर-सन्निवासी । श्रीजीवराजो धनजीभ्यसूनुः,
श्रीमद्गुरूणामभिवन्दनायै ॥३३५॥ तमाख्यदेतन्निज-मानसीय( य),
भावं समाकर्ण्य गुरूपदेशम् । मुद्रासहस्रं स हि रुद्रसंख्यं,
प्रादात्तदर्थं सुकृतीमहेभ्यः ॥३३६॥ तत्कार्यमारब्ध ततोऽचिराय,
मुद्राभिरष्टादशभिः सहस्त्रैः । व्यचीकरद्रम्यमुपाश्रयं हि,
श्रीमान् प्रविद्वानयमत्र सूरिः ॥३३७॥ द्रुतविलम्बितम् - भगवतीवरसूत्रमवाचयत्,
प्रथित-सूरिवरो मधुर-स्वरैः । सकल-पौरजना उपतस्थिरे,
परम-भक्तिभरेण च शुश्रुवुः ॥३३८॥ १. 'कारयितुं' इत्यर्थो ज्ञेयः, एवमन्यत्रापि