________________
वंकपूरे अभिनवोपाश्रयनिर्माणम् । मोरबीनगर्यां उपधानं च । प्रतिदिनं कति लुम्पकधर्मिणोऽ
उपजाति:
अधिसभं रमणीय- कथाऽमृतं,
-
प्यपर-धर्मिजना अतिरागिणः ।
इह हि जन्मभुवि प्रभुरागतो, रदन-संमित-हायनतोऽधुना । अकृत वार्षिकवासमुदारधी
समुपकर्णयितुं समुपाययुः ॥ ३३९॥
वसन्ततिलका
वेदैक- पूर्वीय महातपस्या, ह्याराधिता भूरिजनैरमुष्मिन् ।
भावोऽपि लोकस्य विशेष आसी
—
रुदसहन्त जना अखिला भृशम् ॥ ३४० ॥
दाष्टाहिकाद्युत्सव उज्ज्वलोऽभूत् ॥३४१॥
शार्दूलविक्रीडितम् -
शान्तिस्नात्र - समर्चनं सुविधिवच्चक्रुर्जनाः स्वामिनां, वात्सल्यं कियदुत्तमं समभवत् पूजा च नानाविधा । तत्रत्योऽमरसिंहनाम-नरपः श्रीमानुदाराऽऽशय
श्चाऽऽगाद्रभ्य-महोत्सवेऽखिलजनैराकारितो भक्तितः ॥ ३४२ ॥
पन्यास- शान्तिविजयोऽप्युदयाऽभिधश्च,
सौशील्यवान् सुमुनि - मुक्तिविजिच्च तत्र ।
२४३
श्रीमान् यशोविजय उज्ज्वल - शील - शाली,
सूरीश्वरस्य सविधे त इमे किलाऽऽसन् ॥३४३॥