SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ वंकपूरे अभिनवोपाश्रयनिर्माणम् । मोरबीनगर्यां उपधानं च । प्रतिदिनं कति लुम्पकधर्मिणोऽ उपजाति: अधिसभं रमणीय- कथाऽमृतं, - प्यपर-धर्मिजना अतिरागिणः । इह हि जन्मभुवि प्रभुरागतो, रदन-संमित-हायनतोऽधुना । अकृत वार्षिकवासमुदारधी समुपकर्णयितुं समुपाययुः ॥ ३३९॥ वसन्ततिलका वेदैक- पूर्वीय महातपस्या, ह्याराधिता भूरिजनैरमुष्मिन् । भावोऽपि लोकस्य विशेष आसी — रुदसहन्त जना अखिला भृशम् ॥ ३४० ॥ दाष्टाहिकाद्युत्सव उज्ज्वलोऽभूत् ॥३४१॥ शार्दूलविक्रीडितम् - शान्तिस्नात्र - समर्चनं सुविधिवच्चक्रुर्जनाः स्वामिनां, वात्सल्यं कियदुत्तमं समभवत् पूजा च नानाविधा । तत्रत्योऽमरसिंहनाम-नरपः श्रीमानुदाराऽऽशय श्चाऽऽगाद्रभ्य-महोत्सवेऽखिलजनैराकारितो भक्तितः ॥ ३४२ ॥ पन्यास- शान्तिविजयोऽप्युदयाऽभिधश्च, सौशील्यवान् सुमुनि - मुक्तिविजिच्च तत्र । २४३ श्रीमान् यशोविजय उज्ज्वल - शील - शाली, सूरीश्वरस्य सविधे त इमे किलाऽऽसन् ॥३४३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy