________________
२४४
उपजाति:
घनान्त एतन्नगराद्विहृत्य,
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
स मोरबीमागतवान् महीयान् ।
श्रीमांश्च कल्याणमुनिर्हि तत्रो
पधानसंज्ञं तप आररम्भत् ॥३४४॥
तस्याऽवसाने व्रतिनां समेषां,
वादीन्द्र - दन्तावल - सिंह एषः ।
आष्टाहिकं चारुमहामहञ्च,
प्रवर्त्य सूरीश्वर आर्पिपच्च ॥ ३४५॥
प्रस्थाय तस्मात्स हि मालियाऽऽख्यं, प्रपेदिवान् सूरिवरः सशिष्यः ।
महाजनाऽऽरब्ध-महामहेन,
प्राविक्षदेतन्नगरं गरीयान् ॥ ३४६ ॥
तत्रत्य-धर्मिष्ठ- पुराऽधिनाथः,
श्रीमान् समागादुपसूरि तत्र ।
सार्द्धां घटीं तं समुपादिदेश,
चरित्रनेता प्रविशुद्ध-धर्मम् ॥३४७॥
सप्ताहमध्युष्य पुरीं स एतां,
विहृत्य धांगध्रेतिपुरीम्प्रपेदे ।
सम्मानपूर्वं नगरं प्रविश्य,
व्याख्यातवानार्हत-शुद्ध-धर्मम् ॥३४८ ॥